Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
33
पश्चाक्षरकाण्डे नानालिङ्गाध्यायः ।
या ज्येष्ठायामनूढायामूढा तस्यां स्त्रियां स्त्रियाम् । ना तु भ्रातुः प्रमीतस्य जायया रमतेऽनुजः ॥ २० ॥ यस्तस्मिन्नमुमेवास्मिन्नर्थे हस्वान्तमप्यवक् । अग्रेदिधिपुरित्येष पठितोऽर्थान्तरे परैः ॥ २१ ॥ यथा पुनर्मूर्द्विर्व्यूढा सैव यस्य कुटुम्बिनी । सस्याद् द्विजोऽग्रेदिधिषुरित्यथान्तावसायिवाक् ॥ २२ ॥ द्वयोर्निषाद्यां चण्डालाजाते जात्यन्तरे नृणाम् । सिंहस्तु नापिते प्राह चण्डाले प्राह शाश्वतः ॥ २३ ॥ अथासुतीवलः पुंसि विज्ञेयः सोमयाजिनि । भेद्यलिङ्गस्तु विज्ञेयः कल्यपाले मनीषिभिः ।। २४ । अथाशितो येन भवेत् करणेनौदनादिना । स्वादाशितम्भवं तत्र त्रिर्भावे त्वाशितस्य हि ॥ २५ ॥ अबाधितानां मावोतकृत ++++++ (3)। इदं चोदाहरच्छण्डं स्वशास्त्रे शाकटायनः ॥ २६ ॥ वैजयन्त्यां तु पुंस्युक्तं तन्मूलं चिन्त्यतां बुधैः । स्यादाग्रहायणी श्रीत्वे मृगशीर्षाख्यतारके ॥ २७ ॥ तद्युक्ते कालमात्रे च पौर्णमास्यामपि कचित् । मार्गशीर्षीति यस्य स्यात् समाख्या भेद्यवत् पुनः ॥ २८ ॥
•
कालयोरेतयोर्जाते भवे चा* + + + + +
(आप) नसत्त्वा तु स्त्रीत्वे गर्भिण्यामथ स त्रिषु ॥ २९ ॥ • प्राप्तसत्त्वे विपन्नं च सत्त्वं यस्यास्ति तत्र च । पुंस्याग्निमारुतोऽगस्त्यमुनौ त्रिषु तु देवता ॥ ३० ॥
१. 'न्या' ग. पाठः.
* 'वार्थादि पूर्ववत्' इति स्यात् ।

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342