Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
3
नानार्थार्णवसंक्षेपे
कृष्णशालौ पुमांस्त्रिस्तु यत्रकाप्यवरोदरि । अथातिरथो ज्ञेय ऋषिमेदे नृलिङ्गकः ॥ ८ ॥ 'आशुश्शिशान' इत्यादिसूते तु स्यान्नपुंसकम् । यस्य प्रतिरथो नास्ति तत्र त्रिष्वेष कीर्तितः ॥ ९॥ स्त्रीत्ववक्षेपणी घोट (रु. कु ) *शायां भर्त्सने पुनः । कीनेऽवक्षेपणं क्लीवं त्ववदारणमित्यदः ।। १.० ॥ खनित्रे भेदने तु स्यात् स्त्री च नप् चावदारणा । अधाधिकरणं द्रव्य आघारेऽधिकृतौ च नप् ॥ ११ ॥ अधिकेतु रणेन स्त्री बहुव्रीहौ तु भेद्यवत् । अधिरोहणमारोहे की स्त्रियां त्वधिरोहणी ॥ १२ ॥ निःश्रेण्यामथ पाठाख्यलता जात्यन्तरे स्त्रियाम् । अविद्धकर्णी त्रिषु तु यस्य विद्धौ न कर्णकौ ॥ १३ ॥ अपेतो वारणो यस्मात् तस्मिंस्विष्वपवारणः । न नापवारणान्तर्धी स्त्रीलिङ्गे त्वभिसारिका ॥ १४ ॥ कान्तार्थिनी स्त्री या याति सङ्केतं तत्र सा त्रिषु । अभिगन्तरि पुल्लिङ्गे त्वङ्गनाप्रिय इत्ययम् ॥ ११ ॥ आम्रवृक्षेऽङ्गनानां तु प्रिये त्रिर्यस्य वाङ्गनाः । प्रियास्तत्राब्धिमण्डकी पुनः स्त्री शुक्तिसंज्ञके ॥ १६ ॥ सामुद्रजन्ती सामुद्रदर्दुरे तु द्वयोरसौ ।
स्त्री त्वधिश्रयणी चुल्लयां चुलयामारोपणे पुनः ॥ १७ ॥ क्लीनेऽधिश्रयणं पक्तुं स्थाल्यादेरथ नो. पुमान् । संस्कारे गन्धमाल्याद्यैः पटादेरधिवासना ॥ १८ ॥ निवासनेऽप्यथारिष्टनेमिर्विष्णौ पुमांस्त्रि तु । अरिष्टा यस्य नेमिः स्यात् तत्रात्रेदिधिषूः पुनः ॥ १९ ॥
* 'वगावक्षेपणी कुशा' (पृ. ११३. लो. ११४) इति वैजयन्ती ।

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342