Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
भामार्णवसंक्षेपे ज्ञेयः कम्बलभेदे च रोचकाख्येऽत्र पूर्ववत् । ना तु हस्तिनखः पुर्या द्वारकूटेऽत्र पूर्ववत् ॥ ६९३ ॥ हर्षयित्लुः पुना रनोपजीविन्यनुवर्तके । प्रियंवदे च त्रिःली तु हिरण्येऽथ हिरण्मयम् ॥ ६९४ ॥ पर्वतादुत्तरे वर्षे (श्वे)ताख्या(त) की त्रिषु त्वदः । सौवणे हषगन्धस्तु पुमान् स्यात् सूक्ष्मजीरके ॥ ६९५॥ हवस्येव तु यस्य स्याद् गन्धस्तस्मिंत्रिषु स्मृतः । हेमपुष्पः पुनः पुंसि चम्पकद्रौ स्त्रियां पुनः ॥ १९ ॥ पीतायां यूधिकायां स्यादेमपुप्प्यत्र पूर्ववत् । हेमकुज्यं पुनः कीबे द्वीपभेदेऽम्बुधीकृते ॥ ६९७ ॥ खाते भारतवर्षस्य प्रदेशे सगरैः स्थिते । अत्रापि पूर्ववत् साबमयो हैमवती स्त्रियाम् ।। १९८॥ पार्वत्यामपि गङ्गायां हरीतक्या वयान्तरे। .. शुक्के स्यादोषधीभेदे स्वर्णक्षीरीति विश्रुते ॥ ६९९ ॥ : की तु हैमवतं वर्षे भारते भेद्यवत् पुनः । हिमवद्विरिसम्बन्धिमात्रे काण्डमपूर्यत ।। ७०० ॥
इति चतुरक्षरकाण्डे नामालिशाप्यायः।
चतुरसरकाण्डः समाप्तः।
1. 'क्या' ग. पाठः.

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342