Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 318
________________ नानार्थार्णवसं एत्थालाख्ये , मत्स्यभेदे ‘समासादीनि पूर्ववत् । स्थिरजिडस्तु मत्स्ये द्वे समासादीनि पूर्ववत् ॥ ६६९ ॥ स्थिरदप्रस्तु ना विष्णौ वराहाकृतिधारिणि । भुजङ्गमे तु द्वे अत्र समासादीनि पूर्ववत् ॥ १७० ।। सिंहपुच्छी पुनः स्त्रीत्वे पृश्निपीति विश्रुते । ज्ञेया स्यादोषधीभेदे माषपण्यो त मादवः ॥ १७१॥ अत्रापि पूर्ववत् साधमयो सिंहमलं नपि । नीलिकासंज्ञलोहे स्यात् समासादीनि पूर्ववत् ।। ६७२ ।। अथ सिद्धरसः पुंसि पारदे भेद्यवत् पुनः । रससिद्ध समासालिझान्यत्रापि पूर्ववत् ॥ १७ ॥ अथ सिन्धूद्भवं क्लीबे सैन्धवे सादि पूर्ववत् । सुब्रह्मण्यस्तु ना स्कन्द ऋत्विग्भेदे तु नृस्त्रियोः ॥ १७ ॥ निगदाख्ययजुर्वेद विशेपे तु स्त्रियामियम् । सुब्रह्मण्यात्र सादीनि पूर्ववत् स्यात् सुदर्शनः ॥ ६७५ ॥ पुनः पुंसीक्ष्वाकुवंशप्रभवे क्षत्रियान्तरे । शङ्खणस्य सुते विष्णुचक्रे चान्यस्तु तन्नपि ॥ १७६ ॥ तदप्रमाणनातानां कृतिभिर्हि विरुष्यंत । क्लीवमेवामरावत्या स्त्रियां तु स्यात् सुदर्शना ॥ १७ ॥ दध्यालीसंज्ञके वल्लीजातिभेने द्वयोः पुनः । गृध्राहये पक्षिभेदे समासादीनि पूर्ववत् ॥ ६७८ ॥ सुचरित्रा पुनः स्त्रीत्वे कुस्तुम्बुर्यामिहापि च । पूर्ववत् स्यात् समासादि सुप्रतीकः पुनः पुमान् ॥ ७९ ॥ ईशानदिग्गजेऽत्रापि पूर्ववत् साबथो नपि । • सुविदत्रं कुटुम्बे च धनलागलयोरपि ॥१०॥ + मीसिकायो तु सरटी निष्ठुरं वारकण्टकम् । गुरुज्ये सिंहमलं पबलोहम्बोहो' (...को. २५, २०) इति तु वैजयन्ती।

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342