Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 317
________________ . चतुरभरकाडे नानालिसध्यायः। सहरक्षा दवामी ना दैत्यानामपि पावके । सरक्षसि पुननिः स्यात् सार्वभौमः पुनः पुमान् ॥ ६१७ ॥ चक्रवर्तिनि कौवेरदिग्गजे विदिते पुनः । वाच्यालिमाः सार्वभौमा अब सालावृको द्वयोः ॥ ६५८ ॥ वाकको शेयः सारमेयः पुनईयोः । सुनके पिकायां च समासादीनि पूर्वक्त् ॥ ६९९ ॥ सारस्वतः पुनः पुंसि वैल्वे दण्डे नपि त्वदः । सत्रयागविशेषेषु सम्बन्धिनि पुननिषु ॥ १० ॥ स्यात् सरस्वत्सरस्वस्योरथ सांयात्रिकं नपि । प्रभाते पोतवणिजि मा (तु !) साम्वत्सरखिषु ॥ ११ ॥ संवत्सरभवादौ. स्याद् विज्ञेयः फलपर्वणोः । विद्याज्योतिषिके चैनं कृष्णशाली पुनः पुमान् ॥ ६९२ ॥ खी सावत्सरी भाडे कसबे परसरात्यये । मी तु स्वादुरसा द्राक्षाकाकोलीमदिरासु च ॥ ६६३ ॥ स्वादौ तु स्याद् रसे पुंसि बहुव्रीहौ तु भेषवत् । साधारणं तु सामान्ये त्रिस्तत्रापि यदा सियाम् ॥ ६६४॥ साधारणा साधारणी चेति रूपद्वयं भवेत् । कवाटवन्धमोक्षाधिकायां पुनः लियाम् ॥ १५॥ साधारणी स्वादुगन्धा पुनः खी मधुशियुके। पूर्ववत् स्यात् समासादि स्वालीविल्यस्तु तण्डुले ॥ ६६६ ॥ पुमान् खालीविलाहे त्रिः सितापा: पुनईयोः । मयूरे पूर्ववत् साथमयो पुंसि सितासितः ॥ ६१७ ॥ बलभद्रे पुमान् सादि पूर्ववत् स्यात् सितच्छदः। द्वे हंसे पूर्ववत् सादि इयोस्त स्यात् सितायुधः ॥ ६१८॥ १. 'मक्षिा ' क.ग.प. पाठ.

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342