Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
चतुरसरकाडे नानालिकाध्यायः ।
तथापवादशीले च स्यात् तु सहारिका लियाम् । . या बी नियुक्ता भूपस्य कथायां द्रविणादिषु ॥ १३३ ॥ महाकार्ये च तस्यां स्याद् दूत्यां च त्रिषु तु स्मृतः । “सञ्चारकः सञ्चरितर्यथ सञ्चारितो द्वयोः ॥ ६३४ ॥ दासे सहमिते तु त्रिरथ सङ्घातिका स्त्रियाम् । मरणो सहातकस्तु सङ्घातयितरि त्रिषु ॥ १३५ ॥ संहन्तरि च भूपाले पुनः संयद्वरः पुमान् । नपुंसकं तु सङ्ग्रामे त्रि तु स्यादभयप्रदे ॥ ६३६ ॥ कश्चित् त्वनूप इत्याह स्यात् तु संवासनं नपि । इत्याहुः कर्मशालायामना तु सहवासने ॥ ६३७ ॥ स्त्रियां तु मुखशालायां विद्यात् संवेशनीपदम् । संवेशनं तु शयने क्लीबं संवेशना न ना ॥ ६३८ ॥ सम्मार्जनी श्री शोधन्यां खियां सम्मार्जना पुनः । संशोधनायां सम्मृष्टौ तथा सङ्कुचितः पुनः ॥ १३९ ॥ हंसे द्वयोरल्पीभूते पुनस्त्रिरथ पावके । संस्पर्शनो ना चित्ते की क्ली तु सनिहितं रवेः ॥ ६४० ॥ ग्रहणे त्रिः समीपस्थे न तु पुंसि समर्थनाः | स्यात् सम्प्रधारणायां च समर्थीकरणेऽपि च ॥ ६४१ ॥ आक्षिप्तस्य पुनश्चापि स्थापनायामथो नपि । एलालवक्रत्वपत्रनागकेसरसिल्हकाः ॥ ६४२ ॥ तकोलागरुकर्पूराः सर्वगन्धमिहाष्टके। . पूर्वत्रेव समासादि सर्वभक्षा पुनः स्त्रियाम् ॥ ६४३ ॥ अजायामर्थलिङ्गादि पूर्ववत् स्त्री स्वयंवरा। . पतिवरायां.ना तु स्यात् स्वयंवरणकर्मणि ॥१४४ ॥
१. 'कस्त' क. च. पाठः. २. 'वननं' रु. पाठः, ३. '' , '' ग. पाठः.

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342