Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
नानाथांर्णवसंक्षेपे अथानीहादिधानुष्कम्धितिभेदेषु पञ्चसु । एकस्मिन् स्यात् समपदं समासादीनि पूर्ववत् ॥ ६१५ ॥ सहदेवा स्त्रियां स(त्त्वत्त्वे) दण्डोत्पल इति श्रुते।। धर्मपुत्रकनिष्ठे तु ना समासादि पूर्ववत् ॥ ९४६ ॥ समूहनं तु नींब म्यात् संहतीकरणे तथा । . शरस्य योजने मौन्या स्त्रियां तु स्यात् समूहनी ॥ ६४७ ॥ सम्पार्जन्यामना ण्यन्तसमूब) समूहना । स्त्रीपुंसयोः सहचरी पीतझिण्ट्याख्यझाटके ॥ ६४८ ॥ सहचारिणि तु त्रिः स्यात् सहसानः पुनर्द्वयोः। । मयूरे यजमाने तु त्रिदृद्वेऽथ सकृत्मजः ॥ ६४९ ॥ द्वं सिंहकाकयोाय पुनः क्लीवं समञ्जसम् । अजयस्तु निरभ्यस्तऽप्युचितेऽप्याह ना. पुनः ।। ६५० ॥ स्वप्ने निशात्ययोद्धृते सद्यःपाकोऽत्र पूर्ववत् । सर्पदंष्टी पुनः स्त्रीत्व वृश्चिकालीति विश्रुते ॥ ६५१ ॥ जानीयादोषधीभेदे समासादीनि पूर्ववत् । सर्पराजः पुनः पुंन्त्वे वासुको द्वे तु भोगिनाम् ॥ १५२ ॥ त्रयोदशानां राजीलनाम्नामन्यतमेऽथ ना। उदुम्बरद्रुमे नालिकरे च स्यात् सदाफलः ॥ ६५३ ॥ अत्रापि पूर्ववत् सादि पुमांस्तु स्यात् सदागतिः । वायौ सूर्ये च सादीनि पूर्ववद् ब्रुवते पुनः ॥ ६५४ ।। सहसानुर्मयूरे च सपें चेत्यपरे द्वयोः । स्तब्धरोमा पुनट्टै स्याद् वराहे सादि पूर्ववत् ॥ ६९५ ।। सङ्कचारी द्वयोर्मत्त्ये समासादीनि पूर्ववत् । समवर्ती तु ना वैवस्वते सादीनि पूर्ववत् ॥ ६५६ ॥

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342