Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
नानायनिवसपे नहमस्मीत्यूगुत्सने पुरुषस्य गतावपि । अथ योजनगन्धा स्याज्जानक्यां व्यासमातरि ॥ १० ॥ कस्तूर्या चाव कथिता कविमिर्वरवर्णिनी। बरशियां हरिदायामय स्याच्याकुलादनी ॥ ११ ॥ रोहिण्यां तोयपिप्पस्यां रोहिणी कटुरोहिणी। इति प्रसिद्ध भैषज्य स्वायतसुरसा वियम् ॥ १२ ॥ (भवेत् सामन्यौ तुलसीसंज्ञके च कठिारे । सितक्षेफालिकायामप्यथो दूत्यां शिरःसजि ॥१३॥ भवेत् सुरवतालीति शब्दोऽध्यायोऽप्यपूर्वयम् ॥ १३ ॥
इति पञ्चाक्षरकाले जीलिजाध्यायः ।
अथ पश्चाक्षरकाण्डे पुल्लियाध्यायः।
भब पवारनरा अभिनिधान इत्यमुम् । विषाद् विसर्जनीये च वर्णमात्रेऽध्ययोभयोः ॥ १ ॥ उत्साहेऽध्यवसायः सा+++++++र:। सम्मत्सर इति के तमेद इति चापरे ॥ २॥ .. मस्थिसहाव इत्येष समूहेऽस्मा लसान्तरे। बखिमानिति विख्यातेऽप्यय स्यादाक्षणिः ॥ ३ ॥ पावके भास्करे च स्यावयोपवसंवध्वनिः । प्रामोपवासयोः कन्यवाहनस्त्वग्निमात्रके ॥१॥
... 'स्वामिययेऽषानुवत्सरः' इति पाठः स्यात् । ।

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342