Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 319
________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । शुद्धज्ञाने सुविद्ये त्रिः सुनिषण्णं पुनर्नपि । स्वस्तिकादिपदैःः ख्याते शाकभेदेऽत्र पूर्ववत् ॥ ६८१ ॥ सुखोदयस्तु ना मद्यभेदे माध्वीकसंज्ञके । अपकेक्षुरसैः सिद्धे समासादीनि पूर्ववत् ॥ ६८२ ॥ सुराष्ट्रजा पुनः स्त्रीत्व आढकीसंज्ञभेषजे । सौराष्ट्रपद्विशेषस्तत् समासादीनि पूर्ववत् ॥ ९८३ ॥ स्त्रियां तु स्यात् सुलवणा गवीधुरिति विश्रुते । क्षुद्रधान्यान्तरेऽत्रापि समासादीनि पूर्ववत् ॥ ६८४ ॥ स्थूलनासः पुनर्द्वे स्याद् वराहे सादि पूर्ववत् । क्लीबं स्वासनभेदे स्यात् सूचीमुखमिति ध्वनिः ॥ ६८९ ॥ ऊर्ध्वज्ञोर्जानुनोर्वाह प्रसार्य करयोस्तलौ । संहत्य च स्थितिः स स्यात् समासाद्यत्र पूर्ववत् ॥ ६८६ ॥ स्पृहीयोमं (१) पुनः क्लीने स्यादहस्सु तृणेषु च । नर्मदायां पुनः सोमभवा स्त्री सादि पूर्ववत् ॥ ६८७ ॥ सोमयोनिर्द्वयोर्विप्रे सुरे चार्थादि पूर्ववत् । सौगन्धिकं तु की पद्मे कल्हारे ध्यामसंज्ञके ॥ ६८८ ॥ गन्धद्रव्यं गन्धकाख्यं बानी तु स्थान पुमानसौ । सौरभेयस्तु वृषभे ना स्त्री तु सुरभावियम् ।। ६८९ ॥ सौरमे (यं यी) प्रसिद्धे तु धातुभेदे नपुंसकम् । हरितालं स्त्रियां तु स्याद् दूर्वायां हरितात्यसौ ॥ १९० ॥ इलिप्रिया सुरायां स्त्री कदम्बाख्ये तु पादपे ।. ना पूर्ववत् समासादि हस्तिचारः पुनः पुमान् ॥ ६९१ ॥ शरभामे गजत्रासतो यन्त्रेऽत्र पूर्ववत् । हस्तिकर्णस्तु ना शस्त्रत्राणार्थफलकान्तरे ॥ १९२ ॥ १. 'हयाम पुक. च. पाठः २. 'यां तु पु' ग. पाठः, ८५

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342