Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 314
________________ ८० मानार्यार्णव संक्षेपे अत्रापि पूर्ववत् सादि श्रुतकर्मा शनैश्वरे । पुमानर्थसमासादि पूर्ववत् तर्कयेदिह ॥ १२१ ॥ शूर्पकर्णस्तु मात द्वे समासादि पूर्ववत् । श्रोत्रकोन्ता पुनः स्त्री स्याद् वृद्धिसंज्ञकभेषजे ॥ १२२ ॥ अत्रापि पूर्ववत् साद्यमथो षोडशिका न ना । पलमाने द्वये त्वस्य पुन्नपुंसकयोर्भवेत् ॥ ६२३ ॥ समाहारस्तु संक्षेपेऽप्येकत्र करणे च ना । समानाहारकादौ तु लिङ्गाद्यं पूर्ववत् स्मरेत् ॥ ६२४ ॥ समाघातस्तु ना युद्धे बधेऽप्यर्थादि पूर्ववत् । समाइयस्तु ना प्राणिद्यूते नाम्नि च योदवः ॥ ६२९ ॥ युद्धेऽप्याह समासादि पूर्वत्रन्नाः सनातनः । विष्णौ विरिश्ञ्चे च त्रिस्तु ज्ञातव्योऽयं सनातने ।। ६२६ ॥ समापना तु न पुमान् वधे चाप्यवसायने । की बलिङ्गं समाप्तौ स्यादथ पुंसि समीरणः ॥ ६२७ ॥ वायौ फणिर्जकाख्ये च स्तम्बेऽप्याहरणे त्वना । सरीसृपस्तु द्वे सर्पे तथैवोदरसर्पिषु ॥ ६२८ ॥ संवर्तकस्तु बडवानले ना क्की तु सीरिणः । सीरे संवर्तिका तु स्त्री पद्मिन्या नवपल्लवे ॥ १२९ ॥ वेष्टितेऽथ द्वादशाहश्राद्धे सम्प्रेषणी स्त्रियाम् । सम्यक् तु प्रेषणे क्लीवं तत्प्रयुक्तौ पुनर्न ना ॥ ६३० ॥ सम्प्रेषणा वितर्के तु न ना सम्भावना तथा । उत्पादने च सम्माने पात्रस्यान्तश्च मापने ( ) || ६३१ ॥ तत्प्रयुक्तौ च विज्ञेयः पुनः ससुकः पुमान् । श्रद्धानौ (?) त्रि तु सङ्कीर्णे व्यक्ताव्यक्तेऽपि चास्थिरे ॥ ६३२ ॥ १. 'कन्दा पु' ग. पाटः . २. ४. 'नौ' क. च. पाठः. क. ग. च. पाठः. ३. 'डु' क. ग. च. पाठः.

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342