Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
७८
मानार्थार्णवसंक्षेपे पार्वत्यां पूर्ववत् सादि नके शमुखो द्वयोः । अर्थलिङ्गसमासास्तु ज्ञेयाः पूर्ववदत्र च ॥ ९९८ ॥ शङकर्णस्तु पुंसि स्यात् पुराणप्रथिते मुनौ । विज्ञेयस्तु द्वयोरुष्ट्रे गर्दभेऽपि स्त्रियां पुनः ॥ ५९९ ॥ शङ्ककी प्रतोल्यां स्यात् परिधे लोहकीलिनि । शपालः पुनढे स्थाद् वर्षीकरफणामृताम् ॥ १० ॥ पइिंशतेरेकभेदे समासाद्यत्र पूर्ववत् । शश्शरीकस्तु पुष्पोख्ये द्वयोर्लाबाख्यपक्षिणि ।। ६०१॥ क्रिमौ च भेद्यलिङ्गस्तु विकलेन्द्रियजन्तुषु । शरीरजो ना मदने द्वे पुत्रे सादि पूर्ववत् ॥ ६०२ ॥ शयानकस्तु ना शैले द्वयोस्त्वजगरे तथा । कृकलासे शतधृतिः पुनः पुंसि बिरिश्चने ॥ १० ॥ पूर्ववत् स्यात् समासाद्यमथो शतभिषक् पुमान् । (गुदे !) दैवतनक्षत्रे तद्युक्ते काल एव च ॥ १०४ ॥ जाते तु तत्र त्रिलिजसमासाचत्र पूर्ववत् । शतपर्वा तु ना वेणी स्त्री दूर्वावचयोरपि ॥ १०५ ॥ कलम्ब्यां च बिसे तु क्ली सौणेयाख्ये च भेषजे । पूर्ववत् स्यात् समासादि शतमूर्घा पुनः पुमान् ॥ ६०६ ॥ बल्मीके पूर्ववत् सादि पुमांस्तु स्याच्छिवामियः । वसुभट्ट इति ख्याते स्थावरे सादि पूर्ववत् ॥ १० ॥ .. शिशुप्रियं तु कल्हारे सौगन्धिकमिति श्रुते । क्ली पूर्ववत् समासादि ना तु खङ्गे शिवङ्करः ॥ १०८ ॥ शिवकारिणि तु त्रि स्याच्छिपिविष्टः पुनः पुमान् । ईश्वरे खलतौ तु त्रिर्दुश्चर्मणि च निर्धने ॥ ६०९॥
१. 'घ' इ. च. पाठः.

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342