Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
ा नानानः ।
रश्मिभिर्वेष्टिते चाथ पुल्लिङ्गः स्याच्छिलीमुखः । शरे मधुकरे तु द्वे शिंशुमारः पुनः पुमान् ॥ ९१० तारामयाच्युते द्वे तु जलजन्त्वन्तरेऽथ सः । शिशुमारो जलकपौ द्वे समासादि पूर्ववत् ॥ १११ ॥ शिश्विदानः पुनर्द्दे स्यात् कृकलासे त्रिषु त्वयम् । कृष्णकर्मणि विज्ञेयः शिल्पाचार्या पुनः स्त्रियाम् ॥ ६१२ ॥ ज्ञेया वपनशालायां समासादीनि पूर्ववत् । शिरोरुहा तु स्त्री काकनासासंज्ञलतान्तरे ॥ ६१३ ॥
केशे तु ना सुवर्णे तु क्कीबलिङ्गं शिलोद्भवम् । पूर्ववत् स्यात् समासादि श्रीवत्साङ्कः पुनः पुमान् ॥ ६१४ ॥ वासुदेवे वृके तु द्वे समासादीनि पूर्ववत् । सैन्धवे की शीतशिवं ना तु शालेयसंज्ञके ॥ ६११ ॥ मेषजे शीतकुम्भस्तु करवीरे नृलिङ्गकः । की तु वत्प्रसवेऽत्रापि समासादीनि पूर्ववत् ॥ ११६ ॥ शीतपङ्कस्तु ना शीथौ समासादीनि पूर्वक्त् । शुक्लपचस्तु ना कुन्दे तथा कुरवकेऽपि च ।। ६१७ ॥ पूर्ववत् स्यात् समासादि शुकपत्रः पुनर्द्वयोः । एकस्मिन् निर्विषाणां स्याद् द्वादशानां फणाभृताम् ॥ ११८ ॥
अत्रापि पूर्ववत् सादि शुक्लेपुष्पः पुनः पुमान् । (कुन्दे कुरवके चापि समासाद्यत्र पूर्ववत् ) * ॥ ६१९ ॥
शुक्लापाङ्गो मयूरे द्वे समासादीनि पूर्ववत् । शुकनासस्तु ना टुण्टुवृक्षेऽगस्त्याख्यपादपे ॥ १२० ॥
१. 'शि' ङ. पाठः . २.
क. पाठ:
* 'अजगरः शुकपोत्रो वलाहकः' (१. १४९. लो. १७) इति तु वैजयन्ती ।
माध्यः शुक्लपुष्प:' (पृ. ६०. श्रो. १९१ ) इति, 'शुक्रपुष्पः कुरमकः' (पृ. ५०. श्रो. ६१) इति - बैजयन्ती ।

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342