Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
चतुरक्षरकाण्डे नानालिझाध्यायः। पूर्ववत् स्यात् समासादि वैजयन्ती पुनः स्त्रियाम् । . पताकायां च तौरीसंज्ञद्री केशवस्रजि ॥ ५८७ ॥ वैजयन्तः पुनः पुंसि प्रासादे स्याच्छचीपतेः । तस्य ध्वजे च देवे च देवदेवसुते गुहे ॥ ५८८ ॥ इमं पठन्ति द्वे तु स्याद् वैश्यायां शूद्रसम्भवे । वैदेहको मर्त्यजातिभेदे वणिजि चाप्यथ ।। ५८९ ।। स्त्रियां वैषयिकी या स्त्री गता वेश्यात्वमात्मनः । भोगाय तत्र विषयभवादौ तु त्रिषु स्मृता ॥ ५९० ॥ वैहायसं तु धानुष्कस्थितिभेदे नपुंसकम् । प्रत्यालीढाहये त्रिस्तु सम्बन्धिान विहायसः ॥ ५९१ ॥ वैखानसस्तु ना वानप्रस्थेऽप्यषिषु केचित् । सामभेदे पुनः क्ली स्याच्छतमानं तु पुन्नपोः ॥ ५९२ ॥ शतोन्मिते तण्डुलानां बीहेः कर्षद्वये परे । आढके त्वाह कश्चिद् वै शतपत्रं तु पङ्कजे ॥ ५९३ ॥ क्ली दाघाटशकुनौ पुनझै अजयः पुनः । मयूरे सारसेऽप्याह समासाद्यत्र पूर्ववत् ॥ ५९४ ॥ शतवीर्या स्त्रियां श्वेतदूर्वायां सादि पूर्ववत् । शतहदा तडिदे तडित्यप्यत्र पूर्ववत् ॥ ५९५ ॥ शतानन्दस्तु ना. विष्णौ विरिशे गोमये तथा । अत्रापि पूर्ववत् तक्यौं समासाओं सलिङ्गकौ ॥ ५९६ ॥ . शतावर्ता तु तडिति स्त्रियां विष्णौ तु पुंस्ययम् । अत्रापि पूर्ववत् सादि ज्ञेया शतमुखी स्त्रियाम् ॥ ५९७ ॥
1. 'क' क. ग. च. पाठा, २. 'ता' इ. पाठः.
* गौतमे' इति स्यात् ।

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342