Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
७५
चतुरसरकाण्डे मामालिनाध्यायः। पुण्यस्थानविशेषे चाप्याकाशे च स्त्रियां पुनः। गङ्गायां स्याद् विष्णुपदी रविसङ्क्रमणेषु तु ॥ ५६४ ॥ वृषवृश्चिककुम्भेषु सिंहे च स्त्रीनपुंसकम् । सादि पूर्ववदत्रापि विष्णुकान्ता पुनः स्त्रियाम् ॥ ५६५ ॥ . गिरिका तृणस्तम्बे सुमुखीति च विश्रुते । मत्रापि पूर्ववत् सादि विष्णुगुप्तस्तु पुंस्ययम् ॥ ५६१ ॥ कौटल्याख्यमहाप्राज्ञे समासाद्यत्र पूर्ववत् । विष्वक्सेना फलिन्यां स्त्री ना तु नारायणेऽत्र च ॥ १६७ ।। । पूर्ववत् स्यात् समासादि विजिज्ञासा पुनः स्त्रियाम् । मीमांसने समासादि पूर्ववत् संशये पुनः ॥ ५६८ !! विचिकित्सा समासादि पूर्ववत् स्त्री विचक्षणा । कृष्णशिम्बौ पण्डिते तु त्रिर्ना तु न विदारणा ॥ १६९ ।। भेदे विडम्बने चाय स्त्रियामुक्ता विभागिनी । सप्तलासंज्ञके पुष्पवल्लिभेदेऽथ नो पुमान् ॥ ५७० ॥... विभावना साधनायामुपलब्धौ च पूर्ववत् । विभाजनस्तु पुलिको देवमारिपसंज्ञके ॥ ५७१ ॥ शाकजातिविशेषस्य भेदे मारिषसंज्ञिनः । विभागहेतुन्यापारे पुननी न विभाजना ।। १७२ ॥ अत्रापि पूर्ववत् साधमथो विशसनः पुमान् । खरे क्लीबं तु हिंसायां नृनपोस्तु विशेषकम् ॥ ५७३ ।। पुण्डे विशेषयितरि पुनस्त्रिश्च विशेष्टरि । विजृम्भितं विकसिते त्रिः सजृम्भे च नप् पुनः ॥ १७४ ॥ जृम्भणेऽथ द्वयोः सर्प विपन्धर इति ध्वनिः । ना तु मेघे विकसुकः परिस्रोतोरये पुमान् ॥ १७ ॥
-
१. 'त' ग. पाठ:..
विभावनी' इति स्यात् । 'सप्तलायां विभावनी' (पृ. ६..लो. १८५) इति वैजयन्ती ।

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342