Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 307
________________ चतुरक्षरकाण्डे नानालिकाध्यायः । कोकिले पूर्ववत् सादि वंशवर्णः पुनः पुमान् । चणकाहयधान्येऽत्र समासादीनि पूर्ववत् ॥ ५४२ ॥ वंशपत्रं पुनः क्कीब हरितालेऽत्र पूर्ववत् । वलाहकस्तु ना मेघे गिरौ वायौ च शामिणः ॥ ९४३ ॥ चतुर्णामपि चाश्वानामेकस्मिन् स्याद् द्वयोः पुनः । दकिराख्यसर्पाणां भेदे षड्विंशतः कचित् ।। ५४४ ॥ कृष्णसर्प इति ख्याते निर्विर्षद्वादशस्वपि । एकभेदे स्त्रियां तु स्यादायुधीयजनश्रुते ॥ ५४५ ॥ अन्तर्लोहेन बद्धान्ते फलके स्याद् वलाहका । * वर्वरीका सरस्वत्यां स्त्री द्वयोस्तु पतत्रिणि ॥ ५४६ ॥ उरणे केशसंस्थानभेदे क्ली त्रि तु कश्चन । ब्रूते वचनकारेऽथ पुमान् वरयिता धवे ॥ ५४७ ॥ त्रिः स्याद् वरयतेः कर्तर्यथ त्रिवनवस्तरि । वनवासी पुमांस्स्वेष वानप्रस्थेऽथ वै त्रिषु ॥ ५४८ ॥ वशवर्तनशीले स्याद् वशवर्ती स्त्रियां पुनः । कस्मिंश्चिदोषधीभेदे विज्ञेया वशवर्तिनी ॥ ५४९ ॥ वासतेयी तु रात्र्यां स्त्री साधौ तु वसतौ त्रि। वासुदेवस्तु ना विष्णी द्वयोस्तु स्यात् तुरङ्गमे ।। १५० ॥ वारवाणस्तु नृनपोः कञ्चुके कवचेऽपि च । वालवायः पुमान्छैलविशेषे भेद्यवत् पुनः ॥ ५९१ ॥ वालैः कार्यस्य वस्त्रस्य यः कर्ता तत्र कीर्तितः । वाडबेयस्तु वृषभे 'मान् स्यादश्विनो पि ॥ ५९२ ॥ १. 'तौ' ग. च. पाठः. २. '५' क. ग. च. पाउ:. • 'बर्बरीकः केशविन्यासकर्मणि । शाकभेदे महाकाले' इति तु हेमचन्द्रः ।

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342