Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 306
________________ ७२ नानार्थार्णवसंक्षेपे आढयेऽथ लब्धवर्णस्त्रिः पण्डिते सादि पूर्ववत् । लम्बोदरस्तु ना विनराजे लिङ्गादि पूर्ववत् ॥ ५३०॥ लम्बकर्णो द्वयोश्छागे समासाद्यत्र पूर्ववत् । लेलिहानो द्वयोः सर्प यस्तु लेढा मुहुर्भृशम् ॥ ५३१ ॥ तत्र त्रिष्यथ शण्डे स्यात् पद्मरागाहये मणौ । ज्ञेयं लोहितकं त्रिस्तु रक्तेऽर्थे कोपनादिमिः ॥ ५३२ ॥ तत्राप्यर्थो यदा स्त्री स्यात् तदा रूपद्वयं विदुः । लोहितिका लोहिनिकेत्यथ द्वे लोहिताक्षवाक् ॥ ५३३ ॥ त्रयोदशानामेकस्मिन् राजिलाहयभागिनाम् । पूर्ववत् स्यात् समासादि वर्धमानस्तु पुन्नपोः ॥ ५३४ ॥ शरावे स्यात् तु पुल्लिङ्ग एरण्डे नृपवेश्मनाम् । विच्छन्दकप्रभेदे चाप्येधमाने पुनस्त्रिषु ॥ ५३५ ॥ अथ वहिमुखं झी कुसुम्भे सादि पूर्ववत् । वरारोहा स्त्रियामुक्ता पण्डितैरुत्तमस्त्रियाम् ॥ ५३६ ॥ मल्लिकाया विशेषे च देवमल्लीति विश्रुते । महोदरीसमाख्ये च मुस्ताभेदेऽत्र पूर्ववत् ॥ ५३७ ॥ बराङ्गना तु स्त्री तालीसमाख्ये स्यात् तृणद्रुमे । पूर्ववत् स्यात् समासादि पुमांस्तु स्याद् वराणकः ॥ ५३८ ॥ वात्स्यायने द्वयोस्तु स्यात् तीवरीडोम्बयोः सुते ।. मर्त्यजात्यन्तरेऽथ स्यादगस्त्यस्य वरमदा ॥ ५३९ ॥ लोपामुद्राख्यभार्यायां स्त्रियां ना तु विरिश्चने। .. वलीमुखः कपौ द्वे स्याद् दधिभेदे तु नप्यदः ॥ ५४० ॥ गादास्याख्ये वराहे तु वक्रदंष्ट्रो द्वयोर्मतः । अत्रापि पूर्ववत् सादि द्वयोस्तु स्याद् वनप्रियः ॥ ५४१ ॥ १. "तु' क... पाठः.

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342