Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 301
________________ तुरक्षरकाण्ड नानालिङ्गाध्यायः । कन्याकुब्जाख्यनगरे कन्यायां तु स्त्रियामियम् । प्रौढायां किञ्चिदत्रापि समासादिकमुन्नयेत् ॥ ४७३ ॥ महत्तरी तु स्त्री राज्ञो या वृद्धा परिचारिका । आशीःस्वस्त्ययनाभिज्ञा तस्यां त्रिस्तु बृहत्तरे || ४७४ ॥ पुमान् * मधुरिकः प्रोक्तो जीवकाहयभेषजे । शालेयाख्ये शीतशिंवे स्त्रियां मधुरिका मता ॥ ४७९ ।। मधूलकस्तु गिरिजे मधूकांस्यतरौ पुमान् । मधूकपुष्पविहितसुरायां तु मधूलिका ॥ १७६ ॥ स्त्री भूर्वायां च कश्चित् तु तां यष्टिमधुकेऽभ्यैधात् । मधुच्छदस्तुना वृक्षे विकङ्कत इति श्रुते ॥ ४७७ ॥ अत्रापि पूर्ववत् सादि स्त्रियां तु स्यान्मधुत्रता । इत्याहुः श्वेतगुञ्जायां ना फलाध्यक्षपादपे ॥ ४७८ ॥ अत्रापि पूर्ववत् सादि पुल्लिङ्गस्तु मयूरकः । फणिर्जकविशेपे स्यात् सुगन्धौ यस्य चापरम् ॥ ४७९ ॥ 6 मञ्जीरक इति प्राहुर्नामधेयं विचक्षणाः । अपामार्ग च नप् तु स्यात् तुत्थानमिति श्रुते ॥ ४८० ॥ अञ्जने मदमत्तस्तु धुर्धरेऽस्त्री पुरे पुमान् । • मदेन मते त्रि स्त्री तु मदयन्ती प्रकीर्तिता ॥ ४८१ ॥ मल्लिकायां त्रिषु त्वेष मदयन्तः प्रयोजके । S मद्रीत्यां (!) मण्डयन्तस्तु पुमानादर्श ओदने || ४८२ ॥ त्रिस्तु प्रसाधके वित्तप्रालेऽप्यर्थमयेऽत्र च । स्त्र्यर्थे स्यान्मण्डयन्तीति मण्डलाग्रः पुनर्नरि ॥ ४८३ ॥ १. 'शीले त्रि' क. ह. च. पाठः। २. दू. ग. पाठः, ३. यशात् क ग व पाठः 'ने' क. ग. न. पा. * 'मधुकः शुद्धस्व अवर 'नायतेः' इति स्यन् ।

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342