Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 299
________________ चतुरक्षरकाण्डे नानालिकाध्यायः । प्रवर्गापात्रे सुभ? वीरे वब्रेऽप्यथ त्रिषु । प्रवरे द्वे तु हंसे च श्वेताश्वे च खगेऽपि च ॥ ४५ ॥ अत्र पि पूर्ववत् सादि महासेनस्तु ना गुहे । अत्रापि पूर्ववत् सादि 'महापुरः पुनस्त्रि॥ ४५१ ।। समृद्धे कथितः सद्भिईम्त्यारो आधिपे तु ना। अत्रापि पूर्ववत् सादि महासर्पः पुनई योः ।। ४५२ ॥ पछिंशतिप्रभेदानां दीकरफणामृताम् । एकभेदे नपि वेतन् संसाख्येतु सामसु ।। ४५३ ॥ दशस्वपि समासादि पूर्वत्रेवात्र तर्कयेत् । महापमो द्वयोर्दीकरसंज्ञफणाभृताम् ॥ ४५४ ॥ एकभेदेऽथ ना झाटे शोथशत्रुरिति श्रुते । क्लीचं तु रक्तपझे स्यात् समासाद्यत्र पूर्ववत् ।। ४५५ ।। महाकायो गजे द्वे पात् समासाद्यत्र पूर्ववत् । . . महाग्रीवो द्वयोरुष्टे समासाद्यत्र पूर्ववत् ॥ ४१६ ॥ महामुखो द्वयोन समासाद्यत्र पूर्ववत् । महाशल्को द्वयोर्मत्स्यभेद एत्थाल ज्ञके ॥ ४१७ ॥ स्त्रियां तु स्यान्महाशल्का देविकासंज्ञके भवेत् । मातुलुङ्गप्रभेदे च समासाद्यत्र पूर्ववत् ॥ ४५८ ॥ महावेगः कपौ द्वे स्यात् समासाद्यत्र पूर्ववत् । महानादो द्वयोः सिंहे गजे चात्रापि पूर्ववत् ॥ ४५९ ॥ महादंगो द्वयोर्व्याघ्रभेदे चित्राङ्गसंज्ञके । अत्रापि पूर्ववत् सादि महापक्षः पुनर्द्वयोः ॥ ४६० ॥ . १. 'श्वतख' क. च. पाठः. २. 'मुद्रे क' क. प. च. पाट:. * 'महामात्रः' इति स्यात् । 'महामात्रः समृद्धे चामात्ये हस्तिरकाभिधे' इति मेदिनी ।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342