Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
मानार्णवसंक्षेपे यस्याकृतविवाहस्य कनीयान् वारसङ्कही। परिविचिः स्मृतस्तस्मिन् खियां तु परिवेदने ॥ ३९॥ पतिहर्ता त्रिषु ज्ञेयः प्रतिनेतरि तस्करे । सामस्तु प्रतिहाराख्यभक्तेर्नविजि गातरि ॥ ३६८॥ .. अथो परशुभृद् विघ्नराजे ना त्रिः कुठारिणि । । परमेष्ठी विरि ना स्युमायां परमेहिनी ॥ ११९॥ त्रिरुत्तमेऽन्यः कश्चित् तु निस्तेऽन्यो हरादिषु । परिवादिध्वनिस्तु स्यात् परिवादवति त्रिषु ॥ ३७० ॥ तथापवादशीले च स्त्रियां तु परिवादिनी । वीणायामथ पुंसि स्यात् पारावत इति ध्वनिः ॥ ३७१।। अतस्यां ब्रीहिभेदे च तरुभेदेन्द्रनीलयोः । पारावते वर्णभेद ईषत्पाण्डावथ त्रिषु ॥ ३७२ ॥ तयुक्तार्थे च नीचे च क्ली तु (मेऽपि:) शाखिनः। अत्रोक्तस्य फले द्वे तु कपोते गृहवर्तिनि ॥ ३७३॥ द्वे तु पारशवो विप्रस्योढशूद्रासुतेऽथ ना। मौक्तिके नृनपोस्तु स्यालोहे कालायसाहये ॥ ३७४ ॥ शन इत्यभिधेयोक्तिदृष्टा पारशवध्वनेः । पूर्वशास्त्रेषु (शश्च शस्त्रे च) तत्रायोर्थो विवक्षितः ॥ ३७५ ॥ अनालोच्यैव कथितं यादवैरिदमीदृशम् । अयोर्थमुक्त्वा भूयोऽपि पर्थमनतया पृथक् ॥ ३७६ ।। अत्रापि पूर्ववत् सादि ना तु पाशुपतध्वनिः। मूरुहे शिवमल्लीति प्रसिद्ध (ब)कसंज्ञके ॥ ३७७॥ अतभेदे त्वदः क्रीवं तथा पशुपतेः पुनः । सम्बन्धिनि बिर्ना त्वन्धो पारावारो नपि विमे ॥ ३५८ ॥
१. प. पा.. .. 'तो' य. पाठः... 'च'.च. 'पाठः.

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342