Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
चतुरक्षरकाण्डे नानालिङ्गाध्यायः ।
परीकस्तु ना वहौ भक्षे च द्वे तु कुकुरे । कुररे पर्परको तु पुंस्य नापाकरे(?) त्रि तु ॥ ३५४ ॥ अप्रचौ (?) परजातस्तु द्वे दासे सादि पूर्ववत् । परैधितस्तु हे दासे लिङ्गाद्यत्रापि पूर्ववत् ॥ ३५७ ॥ पञ्चाङ्गुलस्तु पुंसि स्यादेरण्डाह्वयपादपे । पञ्चाङ्गुलिप्रमाणे तु त्रिष्वथो वह्निवातयोः ॥ ३५८ ॥ पवमानो विशेषाच्च गाईपत्याख्यपावके । यज्ञस्तोत्रविशेषेषु त्रिष्यप्येष पुमांखि तु ॥ ३५९ ॥ कारके पवनाख्यस्य कर्मणोऽथ नपुंसकम् । पर्याणे स्यात् पल्ययनं द्वे तु पुत्रस्य पञ्चमे || ३६० ॥
प्
परम्पराख्ये सन्ताने पलगण्डस्तु लेपके । भित्त्यादेः सुधया मर्त्यजातिभेदेऽपि च द्वयोः ॥ ३६१ ॥ किरातात् करणीजाते पट्टबन्धः पुनर्द्वयोः ।
3
पत्यौ जीवति जारेण जनितः क्षत्रियेण यः ॥ ३६२ ॥ क्षत्रियायां भवेत् तस्मिन् नाम्ना क्षत्रियकुण्डके । पूर्ववत् स्यात् समासाद्यमथों परकुलो द्वयोः ॥ ३६३ ॥ मन्त्राख्ये जलमाजीरे समासार्थादि पूर्ववत् । पयोगर्भस्तु ना मेघे समासार्थादि पूर्ववत् ॥ ३६४ ॥ पचेलिमस्तु ना वह माषे च द्वे तुरङ्गमे । पद्मासनो विरिचे ना की तु स्यादासनान्तरे ॥ ३६५॥
अत्रापि पूर्ववत् सादि * प्रत्यदृष्टिः पुनः स्त्रियाम् । मीसने समासादि पूर्ववत् स्यादथो पुमान् ॥ ३६६ ॥
५७
१. 'कास्तु' ङ. पाठः.
३ 'पामाकरे' इति स्यात् । 'उद्राख्ये' इति स्यात् । 'उद्रस्तु जलमार्जारः पारी परकुलो वशी' (पृ. १५२. श्रो. ५४ ) इति वैजयन्ती । * 'प्रत्यग्दृष्टिः' इति स्यात् । 'मीमांसा तु विजिज्ञासा प्रत्यग्टष्टिर्विकुष्ठना । (पृ. ९७. लो. १७५ ) इति वैजयन्ती ।

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342