Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 287
________________ चतुरक्षरकाण्डे नानालिगाध्यायः। अलक्तकेऽथ सीत्कारे न ना निर्भर्त्सनाथ वै । बहुव्याकरणजेन शाधतेनेदगीरितम् ॥ ३१०॥ दर्शनेऽपि च मित्संज्ञागङ्गीकृत्य शमेर्यथा । दर्शने श्रवणे चापि *नता निशगनेत्यथ ॥ ३११ ॥ रज्जुत्रयप्रमाणे स्यात् क्लीवलिङ्गं निवर्तनम् । उक्ताष्टहस्ता रज्जुश्च निवृत्तौ च निवर्तनम् ॥ ३१२ ॥ निवर्तना तु न पुमान् निवर्तयतिकर्मणि । नियामकस्तु ना पोतवाहे त्रि तु नियन्तरि ॥ ३१३ ॥...... निघातिका वयस्कारयंत्र निक्षिप्य हन्यते । कूटेन लोहं तत्र स्त्री त्रिषु तु स्यानिहन्तरि ॥ ३१ ॥ . निदेशनस्तु पुंसि स्याद् दशहस्ते प्रमाणके । की त्वाज्ञायां च दाने च न तु ना ण्यन्तकर्मणि ॥ ३१५ ॥ निषदरस्तु ना पड़े वहाविन्द्रे च मन्मये । निषद्वरी तु स्त्री दृश्या प्रभायां रजनावपि ॥ ३१६ ॥ निरूपणा तु न पुमान् विचारे दर्शनेऽपि च । निश्वारकस्तु पुलिजः पुरीपोत्सर्जिमारुते ॥ ३१७ ॥ निर्गन्तरि तु स त्रि स्यादथ निर्वापणा न ना। तापप्रशमनायां च वधे चाप्यपुमान् पुनः॥ ३१८ ॥ निर्वासना वधे चापि पुरादेश्च बहिष्कृतौ । अत्रापि पूर्ववत् सादि निर्यातनपदं पुनः ॥ ३१९ ॥ न्यासद्रव्यार्पणे दाने वैरशुद्धावथापरे । आहुः प्रतीकारमात्रे नानार्थावत्र पूर्ववत् ॥ ३२॥ की तु निय॑यन रन्ध्रे समासाद्यत्र पूर्ववत् । त्रिनिराकृतिराकृत्या हीने स्वाध्यायवर्जिते ॥ ३२१ ॥ • 'मता' इति स्वान्।

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342