Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 283
________________ चतुरक्षरकाण्डे नानालिझम्यायः। तृणशून्यं मल्लिकायां क्ली समासादि पूर्ववत् । पुंसि त्वम्लगुणे दन्तशगे भव्यकपित्थयोः ॥ २१ ॥ जम्बीरे च स्त्रियां तु स्याचा रीतिन्तिडीकयोः । इयं दिन्तशरेऽमीषां वृक्षाणां स्यात् फले नपि ॥ २९५ ॥ त्रिषु त्वम्लगुणोपेतद्रव्ये दधिमुखस्तु ना। सुप्रीवानुचरे कापि कपिमात्रेऽपि स द्वयोः ॥ २९९ ॥ स्त्रियां तु स्याद् दषिमुखी कालराव्यामथो नपि । दण्डाहतं कालशेये दण्डेन त्वाहते त्रिषु ॥ २६७ ॥ दक्षिणस्थः सारथी ना समासाद्यत्र पूर्ववत् । दन्दशुको द्वयोः सर्प दंशके तु त्रिषु स्मृतः ॥ २६८। दर्वीकरोद्वयोः सर्प सर्पजात्यन्तरेऽपि च । अत्रापि पूर्ववत् सादि दाक्षायणपदं पुनः ॥ २१९ ॥ दक्षापत्ये द्वयोः खी तु पार्वत्यामवनौ सियाम् । दाक्षायणी स्यादश्विन्याधुडौ च की तु हाटके ।। २७० ॥ दाक्षिणात्यस्तु ना नालिकेरसंज्ञमहीरुहे । दक्षिणापथजातादिष्वेष त्रि स्यादथ स्त्रियाम् ॥ २७१ ॥ द्राक्षायां स्याद् दारुफला समासाद्यत्र पूर्ववत् । ... दिवाचरस्तु ना शुके समासादि च पूर्ववत् ॥ २७२ ॥ दिवाभीत उलूके द्वे पुमांस्तु कुमुदाकरे । त्रिस्त चोरे व्यवहितेऽप्यथ दिन्येलको द्वयोः ॥ २१॥ त्रयोदशसु भेदेषु राजिलाख्यफणाभृतः। एकत्र भेदे सर्पस्य वैकरसाहयस्य च ॥ २७ ॥ - 1. 'तत् त्रि . पाठ. २. 'न्त' क.. पाठ.. + 'वन्ताठा' इति स्वात् ।

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342