________________ नैषधीयचरिते टीका-अथवा पक्षान्तरे ( जनः) उपकर्तुः निजोपकारकारकस्य अचिरात शीघ्रम् जीवनस्य अपमङ्गुरत्वात् आत्मनः स्वस्य भौपयिकीम् श्रात्मोपायादागताम् आत्म-साध्याम् युक्तामिति यावत् ('युक्तमौपयिकं लभ्यम्' इत्यमरः ) (प. तत्पु० ) उपक्रियाम् उपकारम् आचरेत् कुर्यात् / यावच्छपवम् उपकर्तुः प्रत्युपकारः शीघ्रमेव कर्तव्य इत्यर्थः / इत्थम् एवं सति सा उपक्रिया प्रत्युपकृतिः पृथुः महती अथ अथवा अणुः लम्बी अस्तु मवतु, इह अस्मिन् विषये विशेषे पृथुत्वाणुत्वरूपे विदुषां पण्डिवानां ग्रह आग्रहो न भवतीति शेषः / गुण-ग्राहियो लोकाः प्रत्युपकतुर्मावनामेवाद्रियन्ते, न पुनः प्रत्युपकार-मात्रामिति भावः // 14 // व्याकरणा-औपयिकीम्-उपाय एव औपयिक इति उपाय+ठक ( स्वाथे, 'उपायाद्धस्वत्वं' चेति हस्वम् ) तस्मात् आगतम् इति औपयिक+अण ( 'तत आगतम्' ३।४।७४)+डीप् / उप. क्रियाम् उप+/+श, रिङ् आदेश, इयङ्+टाप् / विदुषाम् विदन्तीति/विद्+शतृ वस् आदेश ( 50 बहु०)। अनुवाद-मनुष्य को चाहिए कि अपने प्रयत्न से जितना बन सके उपकार करने वाले का शीघ्र ही प्रत्युपकार कर दे। ऐसी स्थिति में उपकार बड़ा हो या थोड़ा-इस विषय की विशेषता में विद्वान् लोगों का आग्रह नहीं ( होता ) // 14 // टिप्पणी-यहाँ मनुष्य को अपने उपकार करने वाले का प्रत्युपकार कर देना चाहिए-इस अप्रस्तुत सामान्य से 'तुमने मुझे छोड़कर मेरा उपकार किया है, अतः मैं भी तुम्हारा प्रत्युपकार करता हूँ' इस प्रस्तुत विशेष का बोध होता है, इसलिए अप्रस्तुत-प्रशंसा है। 'चिरा' 'चिरे', और 'मौप' 'मुप' में छेक तथा अन्यत्र वृत्त्यनुप्रास है। भविता न विचारचारु चेत्तदपि श्रध्यमिद मदीरितम् / खगवागिय मित्यतोऽपि किं न मुदं भास्यति कीरगीरिव // 15 // अन्वयः-(हे राजन् ) इदम् भदोरितम् विचार-चारु न भविता चेत् तदपि श्रव्यम् , 'इयम् खग-वाक्' इति, अतः अपि कीर-गीः इव किं मुदम् न दास्यति ? टीका-(हे राजन् ! ) इदं वक्ष्यमाणं मम ईरितं वचनम् (10 तत्पु० ) विचार विमर्श चारु सुन्दरं युक्तमिति यावत् ( स० तत्पु० )न मविता भविष्यति चेत् , पक्षी किं भमोपकरिष्यतीति विचारे साधु न प्रतीयेत चेदित्यर्थः तदपि तथापि मदीरितं श्रव्यं श्रोतव्यम् भवति / इयं खगस्य पक्षियो वाक् इति, पक्षी मनुष्य वाचा वदतीत्यर्थः, अतः एतस्मात् कारणात् अपि कीरस्य शुकस्य गीः वाक् इव (ते) मुदं हर्ष न दास्यति किम् ? अपि तु दास्यत्येवेति काकुः / / 15 / / व्याकरण-ईरितम् ईर् +क्तः ( भावे ) / श्रग्यम्-श्रोतुं योग्यमिति /श्रु+यत् / गोः गोयते इति /गिर +त्रिप् (भावे ) / अनुवाद-(हे राजन् ) यह मेरा कथन ( तुम्हारे ) विचार में यदि ठीक नहीं बैठता (कि पक्षी मेरा प्रत्युपकार करेगा ), तथापि यह सुनने योग्य है / 'यह पक्षी की वाणी है', इसलिए भी तोते की वाणी को तरह क्या तुम्हें हर्ष प्रदान नहीं करेगी ?