Book Title: Muni Gun Mahattva Vichar Author(s): Champaksagar Publisher: Nanchand Parmanand Patani View full book textPage 8
________________ अरे विधातः। भवता किं कृतः, यत्सुशज्यं त्यक्त्वा स्वच्छदराज्यं दत्तम्। हा हे! भारतदेवता:कगताः येनार्य देशोऽनार्य तुलनां गतः तेनस्वच्छन्द राज्येनास्माकं सृतम् । यत्र बहीवानशालाऽभवत् । यत्राशक्त सशक्त भूयांसो प्राणय आश्रेयमलमेहन् । तत्स्थाने बह्वोः हिंसाया यन्त्रालया वर्तन्ते । यत्रनोति धर्मस्थानेऽनीतिधर्मो मनुष्यादीनां रुढीभूतः । नीतिमयधर्मो रसातलगत: कि बूमः कस्यानो पुत्करामो येन द्रव्यान्नेन मुनीनामपि मामलिनी जातं वाक् प्रवंचकी जाता, कायस्थितिः प्राय: निर्वीर्या क्रियाशैथिलय करी जाता किं कृत्वा प्रभुस्मरणे वा स्वाध्याये मनोलीनो भवति ? हे भारत देवते ! जागृत जागृत । यतः "राज्ञि धर्मिष्ठे घर्मिष्ठा, पापे पाप समे समा। राजममनुवर्तन्ते, यथाराजा तथा प्रजा ॥१॥ सुत्यज रसलाम्पत्यं, सृत्यज देहभूषणम् । सुत्यजाः काममोगाद्या, दुस्त्यज दम्भ सेवनम् ॥ २॥ स्वदोष निन्हवो लोक, पुजा स्याद् गौहवं तथा। इयत्वकदर्थ्यन्ते, दभ्मेन बत बालिशाः ॥३॥" अत: दम्भी हि दुर्दम्य एव। यदि निर्दम्भे यदा प्रवृति स्यात्तदाऽऽराधकेषु अग्रिमः स भवेत् । तस्मात्कलिकाले निर्द भी भवन महादुष्कह तथापि गुणेषु कथाश्चित् प्रवृतिकरणे निवी यो मास्म: । मया मुनिगुण महत्व विचार नामा पुस्तिकायां यत् किश्चि ल्लिखितं तत्सर्व पुर्व मुनीनां कथनानुसारेण यच्चवितस्य चर्वण का तेनाल्प प्रयासेन ग्रसने सुगमता भवेत् । अपिच यस्य कस्य पुस्तकस्य वाक्यं वा वाक्यार्य मया गृहितं. ते सर्वे मयि प्रसेदुः तेनाह स्तेन दोष भाग न भवामि । इयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 126