Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
साहम्मिआण वच्छल्लं ..
mmmmmmmmmmmmmm २७३
कोऽपि तप:प्रभाव: किंत्वेषो पादलेपेन मुग्धजनं वञ्चति । ततोऽसौ श्रावकैः कपटेन भोजनाय निमन्त्रितः । स एकः पाटकगृहे आगतः । तैः कपटभक्त्या पादपादुके पयसा प्रक्षाल्य भोजितः। तापसो विगोपनाभीरुरन्नस्वादं नाज्ञासीत् । भुक्त्वा पौरपरिवृतोऽन्यदिनवद्वेणातीरं गत्वा पादलेपाभावेऽपि साहसात्तदंतःप्रतिष्ठो ब्रुडति स्म । तावदद्दत्ततालं लोककलकलं श्रुत्वार्यसमितगुरुस्तत्रागतो बेणामध्ये चूर्णं क्षिप्त्वोवाच - 'हे बेणे ! मार्ग देहि, यास्याम्यहं परतटे, ततस्तया दत्तमार्गेणाचार्यो द्वितीयतटं प्राप्तः तं दृष्ट्वा तापसाः चमत्कृताः प्रव्रजिता: ते ब्रह्मद्वीपवास्तव्याः । तदन्वये ब्रह्मद्विपकनामानः श्रमणा जाताः। ___ अथ वज्रस्तत्रस्थ एव त्रिहायणो जातः । धनगिर्यादयस्तत्रागताः, सुनन्दा सुतं ययाचे, ते न ददुः । ततो नृपकुले व्यवहारः । ततो नृपोत्संगे वज्रोऽस्थापि, एकत: संघगुरुः, एकत: सुनन्दा, पंथानं स्थिता: पौरजनाः कौतुकं विलोकयन्ति । राज्ञोक्तम्-'येनाकारित आयाति तदीयोऽयं बालकः,' प्रथमं सुनन्दा बालक्रीडनकैः प्रलोभयन्ती पुनराह्वयति । वज्रः ‘संघापमानेनानन्तसंसारी भविष्यामी 'तिध्यात्वा मातृसंमुखं मनागपि न विलोकयति । ततो नृपप्रेरितो धनगिरिः रजोहरणमुत्क्षिप्योवाच - 'वत्स ! चे व्रतमिच्छसि तदमुंगृहाण,' तदा वज्रः शीघ्रमागत्य रजोहरणमाददे । ततो जीयात् श्रीवीरशासनमिति जनप्रघोषोऽभूत् । ततो वैराग्यात्सुनन्दा वज्रेण सह प्रव्रजिता । वज्रो गुरुभि: गृहीतव्रतोऽपि लघुत्वात्पुन: संयत्युपाश्रय एव मुक्तः । स साध्वीभ्यः श्रृण्वन्नेकादशान्यप्यऽङ्गान्यऽध्यैष्ट, महर्षिभि: असौ संयत्युपाश्रयादष्टवार्षिकः स्ववसतिं नीतः ।
अन्यदा सिंहगिरिः वज्रयुक् उज्जयिन्यां ययौ । तत्रावच्छिन्नधारंवर्षाववर्ष, तदा वज्रपूर्वपरिचिता जृम्भकामराः वज्रसत्वपरिक्षार्थं वणिग्रूपेण विकुर्वितसार्थाः स्थितप्राये घने भिक्षार्थं गुरुं निमन्त्रयति । गुरुभिः क्षुल्लकः प्रेषितः । वज्रो विहर्तुं निर्गत: । स सूक्ष्मवृष्टिं वीक्ष्य शीघ्रं प्रतिनिवृत्तः । सर्वथा वृष्टिं रुद्ध्वा देवैराहूय यत्पुन: इर्यासमितो तदावासं गतो भिक्षाग्रहणसमये द्रव्याधुपयोगं ददौ । द्रव्यतः कूष्माण्डपाकः, क्षेत्रत उज्जयनी, कालतो वर्षा, भावतोऽनिमेषाक्षा एतेऽतो नूनं देवपिण्डोऽयं यतीनां न कल्पते इति विचिन्त्यागृहीततद्भिक्षा स्वमाश्रयं ययौ । तत्सत्वतुष्टैः सुरैस्तस्मै वैक्रियलब्धिर्दत्ता । अथाऽन्यदा वज्रो ज्येष्ठमासे बहि विगतो तैरेव वणिजरूपेण घृतपूरैर्निमन्त्रयत तेन पूर्ववदुपयोगेन भिक्षा न गृहीता । तत: प्रमोदाद्देवैराकाशगामिनी विद्या दत्ता । स एकादशाङ्गधरो पूर्वगतमपि यद्यच्छृणोति तत्तल्लीलया गृह्णाति । गुरुभिः पठेत्युक्तो किञ्चिदस्फुटसुञ्चरन्पुनरपरान्पठतो शृणोति । __ अन्यदा साधवो भिक्षार्थं गताः । गुरवो बहिर्भुवि गताः, वज्रस्तु वसतावेकाक्येवास्ति। वेष्टिका: साधुमण्डल्यां विन्यस्य स्वयं मध्ये निषद्यैकादशाङ्गानां पूर्वगतस्य च वाचनां दातुमारेभे, इतीव गुरव उपाश्रयमागताः । सूरयो गद्गद्स्वरं निशम्येति विचिन्तयन् किमाप्तभिक्षाः साधव आगताः ? क्षणाद्वज्रस्य वाचनास्वरं श्रुत्वा चिन्तयामासुः किमयं गर्भस्थोऽध्यैष्ट मास्यास्मद् श्रवणात्छंका स्यात्ततोऽपसृत्योच्चैनैषेधिकीं चक्रुः । तामाकर्ण्य वज्रो स्वस्थानं वेष्टिकाकृतिं मुक्त्वा समेत्य गुरुपादावमार्जयत् । ततो गुरुभिः वज्रविक्रमज्ञापनाय साधून प्रत्युक्तम्-वयं श्वोऽमुकं ग्रामं गतास्मस्तत्र द्वित्राऽहं स्थिति विनी । ततः प्रारब्धयोगा मुनयोऽब्रुवन् कोऽस्मद्वाचनाप्रदः ? गुरु: प्राह - 'वज्रो दास्यति ।' तैर्विनीतविनयैस्तथैवाभ्युपगतम् । प्रातः गुरौ गतेऽनुयोगसामग्र्यं कृत्वा वज्रो गुरुवदासनस्थो वाचनामदात् । मन्दमतयोऽपि वज्रोऽमोघगिरादुष्टमतयोऽभूवन्, तदाश्चर्य

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468