Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 412
________________ पभावणा तित्थे mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ३५३ जाज्वल्यमानमुद्वीक्ष्य यजमान: सुधीश्च तम् । कृपया कम्पमानाङ्गः प्राह किं दुष्कृतं कृतम् ।। क एष वो धर्मो जीवहिंसामयः, अध्वर्युराह-भो ! सुमन्त्रसंस्कृते वह्नौ पतितोऽहिः पुण्यवान्, तेन न दोषः। यतोऽत्र पतिता हिंस्रजीवा महांहसोऽपि दैवीभुवं गच्छन्ति, कृपालुत्वात् तव चेन्मनो न मन्यते तदा प्रायश्चित्तं कुरु । द्विजेभ्यो द्विगुणं सौवर्णमहिं दद्याः । तदादेशादसौ सर्प क्षिप्रं हेममचीकरत् । मन्त्रस्तं संस्कृतं दृष्ट्वा छेदकाले तमब्रवीत् ।। पूर्वस्य फणिनो हिंसापापेऽसौ कारितो मया । एतद्वनेऽपरः कार्योऽनवस्थाऽऽपद्यतात्र तत् ।। ततोऽहमेनं धर्म नावगच्छामीत्युक्त्वा वह्निwधापितः । कुण्डमुद्धृत्तं द्विजा: प्रेषिताः । ततः सम्यग्धर्मप्राप्त्यै दर्शनानि विलोकते । तद्गृहे श्वेताम्बरमुनिद्वयं भिक्षायै प्राप्तम् । अन्नं संस्कृत्य ऋषीणां यच्छतेत्युक्ते तेन मुनिः प्राह - पृथिव्यादिषड्जीवनिकायो यत्र हन्यते स आहारो न कल्पते न: । श्रेष्ठी दध्यौ - ‘अमी सम्यग्धर्माराधका:' ततोऽसौ प्राह - 'धर्मं कथयत ।' तैरुचे- चैत्यस्थः प्रभुः कथयिष्यति । इत्युक्त्वा मुनिद्वयं पश्चाद्गतम् । अन्येधुर्लल्लः प्रभोः पार्श्वे गतः, धर्मपृच्छां [कृतः] । तैर्दयादिधर्मः प्रोक्तः देवगुरुस्वरूपं च । ततः स श्राद्धधर्मं प्रपेदे । आह च- प्रभो ! मया सूर्यपर्वणि द्रव्यलक्षस्य संकल्पो विहितः, तदर्धं कुधर्मे व्ययितम् । पूज्यानां दत्तं बहुफलं भवेत्, इति शेषमधु यूयं प्रसद्य गृह्णीत । गुरु: प्राह - वयमकिञ्चनाः, द्रव्यं स्पृशामोऽपि न । चिन्तां भवांस्तु मा कार्षीत् श्व: सन्ध्यासमये तव । प्रक्षालितैकपादस्य प्राभृतं यत्प्रढौकते ।। तन्नः पार्श्वे आनेयं ततः कथयिष्यामहे । परेऽह्नि चोक्तवेलायां कश्चिद् वर्द्धकिरानयत् । तां शय्यापालिकां नो या भूपस्यापि परिग्रहे ।। स्मरन् गुरुवचः श्रेष्ठी तेन सार्द्धमुपाश्रये । गत्वा व्यजिज्ञपत् पूज्यपुरतो [विस्मयोन्मुखः ।। प्रभवः पुनरागत्य वासान् निक्षिप्य धूर्वहौ । तदाधिवासयामासुरादिशंश्चेति [तं स्फूटम् ।। धुरंधराविमौ यत्र प्रयान्तौ तिष्ठतः स्वयम् । तत्र जैनालयं रम्यं द्रव्येणानेन कारय ।। ओमिति प्रतिपद्याथ धौरेयौ मुञ्चति स्म सः । मुत्कलौ जग्मतुर्ग्रामे पिप्पलामकानामानि] ।। तत्रावकरदेशे च स्थितौ न चलतस्ततः । ग्रामाधिपतिरेतस्य गौरवाद् भूमिमार्पयत् ।। तत्र समण्डपः प्रासादः कारितः । अन्येद्युः कश्चिदवधूतः पुमान् समाययौ, प्रासादं दृष्ट्वा घ्राणकूणकश्चके । जनैः पृष्टः, प्राह - 'स्त्रियोऽस्थिशल्यमत्रास्ति, पूज्यानां तदाज्ञापितं प्रासादमुत्शल्यमुत्कील्य पुनः प्रासादमारभ्यताम् । ९. 'तद्विधि' हस्त० ।

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468