Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 451
________________ ३९२ न नृपादिपदैः न पश्यति हि नपुंसकत्वं न प्राप्यते विना न भिल्लपल्ली न मारयामीति न मृत्तिका नैव नम्रत्वेनोन्नमन्तः नविना मधुमासेन न वैषम्ये न न सत्यमपि भाषेत न सा दीक्षा न सा नाना नियमयन्त्रात: नाभुक्तं क्षीयते कर्म नाभुक्तं क्षीयते कर्म नाल्पमप्युत्सहे नासक्त्या सेवनीया निघण्टोक्तta नितम्बिन्यः पतिं नित्यं शुद्धः निपतन् मत्तमातङ्ग निरस्तदोषेऽपि निरिक्षिता पुराप्या निःशूकत्वाद निवसन्नपि नोदकक्लिन्नगात्रो पञ्चेन्द्रियाणि पठति पाठयते पदार्थानां जिनोक्तानां पयस्यगाधे विचरन् परप्राणैर्निजप्राणान् परस्त्री सङ्कटः परोपकारः सुकृतैकमूलं पिबन्ति नद्यः करणदमः दानम् शीलम् तीर्थयात्रा धार्मिकजनसंसर्गः जीवकरुणा जिनाज्ञा परोपकारः जिनपूजा भाषासमितिः विवेक: तपः करणदमः यतना सम्यक्त्वम् शील गुरुस्तुतिः शीलम् जिनाज्ञा संवरः जनस्तवनम् गुरुस्तुति: जिनपूजा सामा जिनाज्ञा जीवकरुणा दानम् मिथ्यात्वम् संवरः दानम् शीलम् परोपकारः परोपकारः मन्नह जिणाण आणं स्वाध्यायः ' ३३५ १७७ १८८ २८४ धर्मरत्नप्रकरण - ३८ वृत्ति ३२४ ३१८ ११ २२६ ८९ योगशास्त्र - २/१०३ २४९ योगशास्त्र - २ / ६१ ३०८ २९८ १९७ ३३४ २३९ ६३ योगशास्त्र - २ / ९३ १८७ २५८ १८६ ११ योगशास्त्र - २ / ८६ मनुस्मृति- ५ / १२९ योगशास्त्र - ४ / ३० ३०२ २५७ २६५ श्राद्धविधिवृत्ति २५० ९० ११ ३१३ योगशास्त्र - ३ / ११९ वृत्ति १७१ २४ उपदेशपद - २८ वृत्ति योगशास्त्र - ४ / २९ ३०२ १७६ १८९ सुक्तमुक्तावली - ३३ / २१ २३१ २२६

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468