Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३४४
२६५
१५५
३१६
परिशिष्टः-३ 'मत्रह जिणाण आणं' स्वाध्यायवृत्यन्तर्गतानां कथानामकारादिक्रमः । कथा विषयः ग्रन्थनामादिकम्
पृष्टम् अच्चंकारिभट्टाकथानकम् । उपशमः
निशीथभाष्य-३१९४-९७ २९० अतिमुक्तकुमारसम्बन्धः प्रतिक्रमणावश्यकम् भगवतीसूत्र
११३ अष्टविधपूजाफले कथानकम् जिनपूजा
२४८ आभूसम्बन्धः
सङ्घोपरि बहुमानः आमराजकथानकम् गुरुस्तुतिः
२६७ आम्रभट्टकथानकम्
गुरुस्तुतिः कपर्दियक्षपूर्वभवकथा
प्रत्याख्यानम् कुन्तीसम्बन्धः कायोत्सर्गः
.१३० कुम्भकारसम्बन्धः
उपशमः निशीथभाष्य-३१८०
२९४ क्षेमामात्यकथा
जीवकरुणा गाङ्गेयदृष्टान्तः शीलम
१९३ चण्डरुद्राचार्यसम्बन्धः
आवश्यकनियुक्तिवृत्ति चन्द्रशेखरराजकथानकम् करणदमः चन्द्रोदयकथानकम्
यतना
श्राद्धप्रतिक्रमणसूत्रवृत्ति जगडूकथानकम्
व्यवहारशुद्धिः प्रबन्धपञ्चशती-१९ जमालिसम्बन्धः
मिथ्यात्वम्
भगवतीसूत्र-९/३३/३८३-९० जम्बूस्वामिसम्बन्धः
चतुर्विंशतिस्तवः परिशिष्टपर्वजिनचन्द्रश्राद्धसम्बन्धः पौषधः जीवदयाविषये कथा
जीवकरुणा जीवदेवसूरिसम्बन्धः प्रभावना तीर्थ
३५० तामलितापसकथानकम् तपः
१९९ दत्तश्रेष्ठिकथानकम्
जिनाज्ञा दमदन्तकथानकम्
सामायिकावश्यकम् | आवश्यकनियुक्ति-८६५ वृत्ति । दामनककथानकम्
प्रत्याख्यानम् आवश्यकनियुक्ति-१६२० वृत्ति १५१ व्यवहारशुद्धिः
गुरुस्तुतिः
२६४
33५
३२०
द्विजकथानकम्
२७७

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468