Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 438
________________ परिशिष्टः-१ rrrrrr ३७९ ३० पासाईआ पडिमा पिच्छसु पाणविणासे पीयं थणयच्छीरं पुग्गलाणं परीणामं पुढवी आउक्काए तेऊ पुढवी आउक्काए तेऊ पुण हिट्ठा मुहफरयल पुत्थंकरोइ पुरिसेण सह पुव्वं ठंति अ गुरुणो पूआए मणसंती पोरिसिचउत्थछटे फरुसवयणेण फासि पालिअं चेव बंधो दुविहो दुप्पदाणं बद्धा उक्कोसठिई बत्तीसदोस-परिसुद्धं बहुसोक्खसयसहस्साण बारसंगो जिणक्खाओ बारसविहंमि वि तवे बाला चक्कमंती पए बिइअं पुण खलिआइसु बीअकसायाणुदए भगवं ! ता एएण भट्टेण चरित्ताओ भणियं दसविहमेअं भण्णइ गुरुकुलवासो भत्तिविहवाणुरूपं भमिओ भवो अणंतो भयवं ! सड्ढाणं भयवं ! सदारसंतोसे भवसिद्धिओ अ जीवो दानम् योगशास्त्र-३/११९ वृत्ति १६८ स्वाध्यायः क्षमाकुलक-३ २११ तपः उपदेशमाला-२०० १९९ शीलम् दशवैकालिक ८/६७ १८१ यतना ओघनियुक्ति-२७४, उत्तराध्ययन-२६/२९ २३५ यतना उत्तराध्ययन-२६/३०, ओघनियुक्ति-२७६, २३५ वन्दनकम् योगशास्त्र-३/१२९ वृत्ति ९८ आवश्यकम् ७७ शीलम् सम्बोधसप्तति-८४ १८९ कायोत्सर्गः आवश्यकनियुक्ति-१५४४ १२५ जिनपूजा सम्बोधप्रकरण-२०२, श्राद्धविधिवृत्ति २४३ प्रत्याख्यानम् सुक्तमुक्तावली-१०८/२ १५३ उपशमः उपदेशमाला-१३३ २९० प्रत्याख्यानम् आवश्यकनियुक्ति-१५९३ १३६ जीवकुरणा ३१७ मिथ्यात्वम् वन्दनकम् आ.नि.-१२१३, गु.भा.-२६ ९७ गुरुस्तुतिः उपदेशमाला-१०१ २६३ नमस्कारः आवश्यकनियुक्ति-१००१ २२१ प्रत्याख्यानम् महानिशिथ-३/११०,दश.वै.नि.-११८ पंचवस्तु-५६८ १५६ गुरुस्तुतिः २६९ नमस्कारः व्यवहारभाष्य-११८ २२३ सम्यक्त्वम् आ.नि. १०९, वि.आ.भा. १२३१ ६३ शीलम् महानिशिथ-६/१०९ १९१ सम्यक्त्वम् आवश्यकनियुक्ति-११५९ ६६ प्रत्याख्यानम् आवश्यकनियुक्ति-१५८० १३४ सामायिकम् वि.आ.भा. ३४५८ ९० प्रभावना तीर्थे आवश्यकनियुक्ति-५८२ ३४९ जिनाज्ञा जैनस्तोत्रसन्दोह-८८/३ ०३ १८५ शीलम् महानिशिथ-६/११२ १९१ सम्यक्त्वम् आवश्यकनियुक्ति-८१३ ६२ शीलम्

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468