Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३८४...
MNNNNNNNNNNNNNNNNNNNNA
xxaamanar'मन्नह जिणाण आणं स्वाध्यायः'
७७
२१०
स्वाध्यायः
तपः
संसइअं पुण सुत्ते वा संसयकरणं जं पि अ संसारपडिक्कमणं संसाराअडवीए सुंदरसुकुमाल सक्किरिअं कारगमिह सचरित्तपच्छयावो सचित्तजलफलाइ सज्झाएण पसत्थं सज्झायं सुणिऊणं सज्झायसज्झाण सत्तलवा जइ आउं सत्तहत्तरि सत्तसया सत्तेगट्ठाणस्स उ सदारं परदारं वा सपडिक्कमणो सबरी वसणविरहिआ समणेण सावएण य समणोवासओ पुवामेव समत्तदायगाणं समत्तधरो विहिणा समत्तनाणसंयमजुत्तो समभावंमि ठिअप्पा समभूमेऽवि अइभारो समिई-कसाय-गारव समुसरण भत्त उग्गह सम्मत्तम्मि उ लद्धे सम्मत्तम्मि उ लद्ध सम्मत्तमूलगुणवय सम्मत्तदायगाणं सम्मइंसणदिट्टो सम्मदिट्ठी जीवो
मिथ्यात्वम्
चतुर्थकर्मग्रन्थ ७५ वृत्ति २६ मिथ्यात्वम्
षडशीतिभाष्य-२, शतकप्रकरणभाष्य-८३ २४ मिथ्यात्वम्
आवश्यकनियुक्ति-१२५१ ३० नमस्कारः
आवश्यकनियुक्ति-९०९ २१७ तपः
उपदेशमाला-८६ १९८ सम्यक्त्वम्
. ५९ भावः
आवश्यकनियुक्ति-१०४९ २०६ आवश्यकम् स्वाध्यायः
उपदेशमाला-३३७ स्वाध्यायः
दशवैकालिक ८/६३
गुणस्थानकक्रमारोह - ४१वृत्ति १९८ पौषधः
सम्बोधप्रकरण-१२५० १६५ प्रत्याख्यानम्
आवश्यकनियुक्ति-१६०० १३८ शीलम्
महानिशिथ-६/११३ १९१ प्रतिक्रमणम्
आवश्यकनियुक्ति-१२४४ १०८ कायोत्सर्गः आ.नि.१५४७ वृत्ति, प्रवचनसारोद्धार-२५१ १२६ आवश्यकम् वि.आ.भा. ८७६, श्राद्धदिनकृत्य अवचूरि-२३९ ७८ मिध्यात्वम् स्वाध्यायः
उपदेशमाला-२६९ जीवकरुणा
३१३ वन्दनकम्
आवश्यकनियुक्ति-११९५ वृत्ति १०३ कायोत्सर्गः
आवश्यकनियुक्ति-१५०३ १२१ कायोत्सर्गः
आवश्यकभाष्य-२३५ १२५ यतना
उपदेशमाला-२९४ २३६ भावः
आवश्यकनियुक्ति-२३६ २०३ सम्यक्त्वम्
वि.आ.भा. १२२२, पंचवस्तु-९१९ ६५ सम्यक्त्वम्
उपदेशमाला-२६९ ५७ प्रतिक्रमणम् सम्यक्त्वम्
उपदेशमाला-२६८ ५७ नमस्कारः
आवश्यकनियुक्ति-९१० २१७ सम्यक्त्वम्
सावगपडिक्कमणसुत्त-३६ ६१
२१२
१०७

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468