Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 447
________________ विषयः जिनाज्ञा १५७ परिशिष्टः-२ 'मन्नह जिणाण आणं' स्वाध्यायवृत्तौ समुद्धृतानां संस्कृतपद्यानां अकारादिक्रमः । पद्याऽद्यपदम् ग्रन्थनामादिकम् पृष्ठम् अकलङ्कमनोवृत्तिः शीलम् योगशास्त्र-२/१०१ १८८ अतथ्यं मन्यते मिथ्यात्वम् उपदेशपद-२८ वृत्ति २४ अतिशयवती सर्वा जिनस्तवनम् २५७ अदान्तैरिन्द्रिय करणदमः योगशास्त्र-४/२५ ३३० अदेवे देवबुद्धिर्या मिथ्यात्वम् योगशास्त्र-२/३ ३१ अद्य मे फलवती सङ्कोपरि बहुमानः ३४३ अद्भिग्त्राणि मनुस्मृति-५/१०९ ११ अधिकारा त्रिभिः करणदमः ३३४ अधिरोढुं गुणश्रेणिं चरणपरिणामः योगशास्त्र-३/१४६ ३३७ अनिरुद्धमनस्कः संवरः योगशास्त्र-४/३७ ३०२ अनुद्वेगकरं प्रत्याख्यानम् अन्यदा रथयात्रायां रथयात्रा प्रत्येकबुद्धचरित्र-०० २८५ अन्यायोपार्जितं व्यवहारशुद्धिः चाणक्यशतक-१५/६ २७६ अन्यायोपाजितं विवेकः चाणक्यशतक-१५/६ २९९ अपि प्रदत्तसर्वस्वात् शीलम् योगशास्त्र-२/९० १८७ अभिषेकतोयधारा जिनपूजा अर्हदभिषेक-३/१२ २४५ अयं निजः परो परोपकारः अल्पादपि मृषावादाद् भाषासमितिः योगशास्त्र-२/६२ ३०८ अवाप्यास्य फलं प्रत्याख्यानम् पद्मपुराण-१४/२५५ १५४ अष्टाह्निकाभिधा रथयात्रा २८१ असंयमकृतो संवरः योगशास्त्र-४/८३ ३०३ अस्त्येवातिशयो पुस्तकलेखनम् अस्मान् विचित्र गुरुस्तुतिः २६९ अस्यामेव हि जातो प्रतिक्रमणम् १०९ अह्रो मुहूर्त्तमात्रं प्रत्याख्यानम् पद्मपुराण-१४/२४५ १५४ आक्षीरधारेक स्वाध्यायः आगमा लिङ्गिनो देवा मिथ्यात्वम् गाथासहस्त्री-४०५, गुणस्था.क्र.२४वृत्ति २४ आत्मनदी संयम जिनाज्ञा आत्मा मनीषिभि चरणपरिणामः कल्याणमन्दिरस्तोत्र-१७ ३३९ २३२ ३४७ २११ ११

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468