Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
विषयः
जिनाज्ञा
१५७
परिशिष्टः-२ 'मन्नह जिणाण आणं' स्वाध्यायवृत्तौ समुद्धृतानां संस्कृतपद्यानां अकारादिक्रमः । पद्याऽद्यपदम्
ग्रन्थनामादिकम् पृष्ठम् अकलङ्कमनोवृत्तिः
शीलम्
योगशास्त्र-२/१०१ १८८ अतथ्यं मन्यते मिथ्यात्वम्
उपदेशपद-२८ वृत्ति २४ अतिशयवती सर्वा जिनस्तवनम्
२५७ अदान्तैरिन्द्रिय करणदमः
योगशास्त्र-४/२५ ३३० अदेवे देवबुद्धिर्या मिथ्यात्वम्
योगशास्त्र-२/३ ३१ अद्य मे फलवती सङ्कोपरि बहुमानः
३४३ अद्भिग्त्राणि
मनुस्मृति-५/१०९ ११ अधिकारा त्रिभिः करणदमः
३३४ अधिरोढुं गुणश्रेणिं चरणपरिणामः
योगशास्त्र-३/१४६ ३३७ अनिरुद्धमनस्कः
संवरः
योगशास्त्र-४/३७ ३०२ अनुद्वेगकरं
प्रत्याख्यानम् अन्यदा रथयात्रायां
रथयात्रा
प्रत्येकबुद्धचरित्र-०० २८५ अन्यायोपार्जितं व्यवहारशुद्धिः
चाणक्यशतक-१५/६ २७६ अन्यायोपाजितं
विवेकः
चाणक्यशतक-१५/६ २९९ अपि प्रदत्तसर्वस्वात्
शीलम्
योगशास्त्र-२/९० १८७ अभिषेकतोयधारा
जिनपूजा
अर्हदभिषेक-३/१२ २४५ अयं निजः परो
परोपकारः अल्पादपि मृषावादाद् भाषासमितिः
योगशास्त्र-२/६२ ३०८ अवाप्यास्य फलं प्रत्याख्यानम्
पद्मपुराण-१४/२५५ १५४ अष्टाह्निकाभिधा रथयात्रा
२८१ असंयमकृतो
संवरः
योगशास्त्र-४/८३ ३०३ अस्त्येवातिशयो
पुस्तकलेखनम् अस्मान् विचित्र गुरुस्तुतिः
२६९ अस्यामेव हि जातो प्रतिक्रमणम्
१०९ अह्रो मुहूर्त्तमात्रं प्रत्याख्यानम्
पद्मपुराण-१४/२४५ १५४ आक्षीरधारेक
स्वाध्यायः आगमा लिङ्गिनो देवा
मिथ्यात्वम् गाथासहस्त्री-४०५, गुणस्था.क्र.२४वृत्ति २४ आत्मनदी संयम
जिनाज्ञा आत्मा मनीषिभि चरणपरिणामः
कल्याणमन्दिरस्तोत्र-१७ ३३९
२३२
३४७
२११
११

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468