Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 446
________________ परिशिष्टः-१ ~~~~ ३८७ वन्दनकम् जिनाज्ञा वन्दनकम् नमस्कारः परोपकारः सम्यक्त्वम् यतना सम्यक्त्वम् भावः सम्यकत्वम् आवश्यकम् शीलम् मिथ्यात्वम् स्वाध्यायः सुत्तत्थेसु थिरत्तं सुनिउणमणाइनिहणं सुपसारियबाहुजुओ सुरगणसुहं समत्तं सुरवइसमं विभूई सुलहो विमाणवासो सुविणिच्छियएगमई सुस्सूस धम्मराओ सुहभावणावसेणं से अ सम्मत्ते पसत्थ से किं तं लोउत्तरिअं से जाओ इमाओ गामागर सेणावइम्मि पहए से भयवं ! केणं अटेणं से भयवं ! जस्स सेसा मिच्छद्दिवि सो अत्थो वत्तव्यो सो आणाअणवत्थं सोउं उवट्ठियाए सो उस्सग्गो दुविहो सो दाइ तवोकम्म सो दाइ तवोकम्म सोहम्मे कप्पे सुहम्माए सोही पच्चक्खाणस्स हत्थपाय हत्थंसया आगतुं हिमवंतमलयमंदर हेऊदाहरणासंभवे होउमहाजाउवहि होही पज्जोसवणा स्वाध्यायः मिथ्यात्वम् भाषासमितिः जिनाज्ञा प्रत्याख्यानम् कायोत्सर्गः प्रत्याख्यानम् प्रत्याख्यानम् जिनपूजा प्रत्याख्यानम् आवश्यकनियुक्ति-११९५ वृत्ति १०३ ध्यानशतक-४५, आ.नि.चतुर्थाधिकारे ०७ योगशास्त्र ३/१२९ वृत्ति ९८ आवश्यकनियुक्ति-९८१ २१९ उपदेशमाला-४५१ २२७ सुक्तमुक्तावली-६/२ ५७ उपदेशमाला-२३० २३८ श्रावकधर्मपञ्चाशक-४ ६१ भावनाकुलक-४ २०३ __ आवश्यके ६० अनुयोगद्वारसूत्र-२८ ७९ औपपातिकोपाङ्ग १९२ दशाध्ययन-५/१२ २२ महानिशिथ-३/३८ २०९ महानिशिथ-३/३७ २०९ उपदेशमाला-५१९ २३ ३०७ निशिथभाष्य-५/२१९३ ०७ आवश्यकनियुक्ति-१६१८ १३९ ११८ आवश्यकनियुक्ति-१५६७ १३२ आवश्यकनियुक्ति-१५६९ १३२ समवायाङ्गसूत्र-३५ २५२ आवश्यकभाष्य-२४५ १३५ दशवैकालिक-८/५६ १८० आवश्यकनियुक्ति-१२४९ वृत्ति ११२ ___ उपदेशमाला-१९८ १९९ ध्यानशतक-४८, आवश्यकनि. चतुर्थावश्यके ०८ योगशास्त्र ३/१२९ वृत्ति ९७ आवश्यकनियुक्ति-१५६६ १३२ शीलम् प्रतिक्रमणम् तपः जिनाज्ञा वन्दनकम् प्रत्याख्यानम

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468