Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 437
________________ ३७८.mmarror ~~'मन्नह जिणाण आणं स्वाध्यायः' शीलम् पडिसिद्धाणं पढमं आवत्ततिगं पढमं जईण दाऊण पढमं जईण दाऊण पढमपवेसे सिरनामणं पढमिल्लुआण उदये पढमे छच्चावत्ता पणवीसमद्धतेरस पणवीसा परिसुद्धं पत्ता य कामभोगा पत्थरे रेहा विहडइ पमाओ अ जिणिं पयक्खरं पि एक्कं पयलाइ पडिपुच्छइ परकज्जकरणनिरया परतित्थियाण पणमण परिजाणिऊण य जओ परिसुद्धजलग्गहणं पसमेउ वो भवंतर पसरिअपयजाणु पाणवहमुसावाए पायच्छित्तं विणओ पायच्छेयण भेयण पायसमा ऊसासा पावंति जहा पारं संमं पावंति निब्बुइपुरं पावयणी धम्मकही पावयणी धम्मकही पावरणं मुत्तूणं पालंति जहा गावो पासत्थाई वंदमाणस्स पासत्थि पण्डरज्जा प्रतिक्रमणम् आवश्यकनियुक्ति-१२७१ ११२ वन्दनकम् योगशास्त्र ३/१२९ वृत्ति १०० यतना उपदेशमाला-२३७ २३७ दानम् उपदेशमाला-२३७ १७३ वन्दनकम् योगशास्त्र ३/१२९ वृत्ति १०१ मिथ्यात्वम् आ.नि. १०८, वि.आ.भा.-१२२६ . २२ वन्दनकम् योगशास्त्र-३/१२९ वृत्ति १०० कायोत्सर्गः आवश्यकनियुक्ति-१५३२ १२४ वन्दनकम् आवश्यकनियुक्ति-१२०६ ९६ इन्द्रियपराजयशतक-१३ १८३ करणदमः ३३५ प्रतिक्रमणम् आराधनापताका-६८७ १०९ मिथ्यात्वम् बृहत्संग्रहणीभाष्य-१६७, रत्नसञ्चय-५०४ २० कायोत्सर्गः आवश्यकनियुक्ति-१५४३ १२५ परोपकारः धर्मोपदेशमाला-७९ २३१ यतना उपदेशमाला-२३६ २३७ कायोत्सर्गः आवश्यक-२ १२० जीवकरुणा श्रावकप्रज्ञप्ति-२५९, श्रा.प्र. ८ वृत्ति. ३१९ जिनपूजा धर्मसङ्ग्रह- २४६ पौषधः आवश्यकनियुक्ति- १५९ कायोत्सर्गः आवश्यकनियुक्ति-१५३८, १२४ प्रत्याख्यानम् दशवै.नि. ४८, प्रव.सा.-२७१ नवतत्त्व-३६ १५५ जीवकरुणा आचारांगनियुक्ति-९७ ३१४ कायोत्सर्गः आवश्यकनियुक्ति- १५३९ व्यवहारभाष्य-१२२ १२४ नमस्कारः आवश्यकनियुक्ति-९१२ २१७ नमस्कारः आवश्यकनियुक्ति-९०६ २१७ प्रभावना तीर्थे प्रवचनसारोद्धार-९३४ ३४९ सम्यक्त्वम् प्रवचनसारोद्धार-९३४ ५९ सामायिकम् __व्यवहारचूर्णि ८५ नमस्कारः आवश्यकनियुक्ति-९१५ २१८ तीर्थयात्रा आवश्यकनियुक्ति-११०८ २८७ उपशमः निशिथभाष्य-३१९८ २९२

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468