Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
...'मन्नह जिणाण आणं' स्वाध्यायः
संतिकरस्तवनिर्मितविनिवारित-निखिलदेशमारिभयाः । श्रीमुनिसुन्दरगुरवः प्रभावका: शासनोद्योताः ।।१।। तपगणसुरगिरिशिखरे सुरपादपसंनिभत्वमभिदधतः । श्रीरत्नशेखरगुरुप्रवराः शिष्ये हितार्थकराः ।।२।। अभवन् भृगुपुरविदितप्रभावविभवाः कलिन्दिकाकलिताः । नानागमार्थगर्भितशास्त्रैरिहमूर्तिमन्तोऽपि ।।३।। युग्मम् ।। तत्पट्टालङ्कृतिकृतिनिपुणाः श्रीलक्ष्मीसागरगुरवः । तैयस्ताः सौवपदे जाता: श्रीसुमतिसाधुवराः ।। सम्प्रति तेषां पदे वपुः प्रसपत्प्रभावः भृशपटवः । नन्दन्तु चिरं सङ्घ गणपाः श्रीहेमविमलाख्याः ।। श्रीरत्नशेखरगुरूत्तमशिष्यमुख्या आबाल्यकालगुणगौरवलब्धवर्णाः । श्रीसूरिराज-जिनहंसमुनीशहंसास्तेषां विनेय-परमाणुरिमां लिलेख ।।
इति मन्नह जिणाण आणं इति कुलकस्य वृत्तिर्नटीपद्रनगरे तपागच्छाधिराज-श्रीश्रीश्रीहेमविमलसूरि-विजयराज्ये पोषमासे शुक्लपक्षे प्रतिपदिने बुधे सकलानूचानशिरोवतंसस्वयशोनिर्जितराजहंस-श्रीश्रीश्री-जिनहंससूरिशिष्य-भूजिष्येण [सुशिष्येण] पं. राजमाणिक्यगणिना स्व-परोपकारविनोदाय सादरं लिखिता।।
। श्रीरस्तु ।। ।। कल्याणमस्तु ।। ।। शुभं भवतु ।। स्वस्ति संवत् एकसप्ततिः अधिकः पञ्चदशशत १५७१ वर्षे वैशाखमासे कृष्णपक्षे तृतीया ३ बुधे । भट्टमेदपाटज्ञातीयेन नटपद्रवास्तव्य-जोसीकडूआ-लिखितम् ।। छ ।। शुभमस्तु ।। ।। छ ।। ।। श्रीरस्तु ।। ।। कल्याणमस्तु।।
संवत् १६३८ वर्षे श्रीखरतरगच्छे श्रीपत्तननगरे श्रीजिनचन्द्रसूरिभिः पाठनार्थः ।।

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468