Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३५६
मन्नह जिणाण आणं' स्वाध्यायः
भवतां विदेशगमने भिक्षाचरत्वमात्रमेव ननु ।' सूरिराह- 'राजन् इयन्ति दिनानि भवत्प्रेमतः सन्दानमिवासीत्। आपृष्टोऽसि गच्छामो वयम् ।' नृपः प्राह- 'स्वपुरान्न दास्यामि भवतो गन्तुम् ।' सूरिः प्राह - 'केन वयं यान्तो निषिध्यामहे ?' इत्युक्त्वा स्वाश्रयं ययौ सूरिः । राजा नगरद्वाराणि सर्वाण्यपि नरै रुरोध । इतश्च गुरवः सान्ध्यक्रियां कृत्वा ध्यानेन तस्थुः । प्राणनिरोधाद्विद्याबलाच्च ते गगनाध्वना पल्लीनाम्नीं पुरीं प्रापुः । प्रातविलोक्यतेऽदृष्टे च राजा दध्यौ, 'किं मित्रं गत एवायं सदा शिथिलमोहः, परमीदृक् कलानिधिः पुनः कथं प्राप्यः ? मन्दपुण्योऽहमिति । इतश्च ततः पल्लीवासिविप्रैः पत्तने राजा जयसिंहो व्यज्ञपि । अमुके तिथी, नक्षत्रे, वारे दिने च श्रीवीरसूरयोऽत्र प्राप्ताः । राजा दध्यौ, नर्मेव मे विकृतम् । तद्रात्रावेवासौ व्योममार्गेण पल्यां ययौ । उत्कण्ठितेन राज्ञा तदाकरणार्थं प्रहिताः प्रधानाः पल्लीं प्रापुः । प्रकाशितं तदग्रे ते नृपस्य तद्वियोगदुःखादि । उदासीनस्था गुरवः प्राहुः - 'स्वविद्याबलं ज्ञातुं वयं प्रागपि विजिहीर्षवः, स्थानस्थैर्न ज्ञायते तत् । राजा उच्चावचं तु वच: सहकारिकारणम् । ततो देशेषु विहृत्य भवत्पुरे आगमिष्यामश्चेत्पुनः, प्रधानैर्महाग्रहकरणेन प्रतिपन्नं गुरुभिः पत्तनागमनम् ।'
महाबौद्धपुरे बौद्धान्वादे जित्वा बहूनथ । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिताः । । परप्रवादिनस्तैश्च, जितास्तेषां च भूपतिः । छत्रचामरयुग्मादि- चिह्नान्यदान्मुदा ।।
राज्ञा कारितास्ते, गोपगिरिभूपार्पितं छत्राद्यप्रेषयन् सत्वरम्, स्वयं तु शनैर्नागपुरमार्गेण पत्तनासन्नचारूपग्रामे प्रापुः । तावन्तं पन्थानं यावद् भूपकृतप्रवेशमहा गुरवः पत्तनं प्रापुः । अथात्र वादिसिंहाख्य: सांख्यवादी समागतः । पत्रावलम्बने तस्याऽयं श्लोकः -
“उद्धृत्त्य बाहू किल रारटीति; यस्यास्ति शक्तिः स च तावदैतु ।
मयि स्थिते वादिनि वादिसिंहे; नैवाक्षरं वेत्ति महेश्वरोऽपि ।। "
श्रीकर्णबालमित्रं श्रीवीराचार्यकलागुरुर्गोविन्दाचार्योऽस्ति, तत्पार्श्वे प्रच्छन्नवेषेण राज्ञा आगत्य पृष्टम्भगवन् ! वादिसिंहेन सह वादः करिष्यते ? गोविन्दाचार्यैरुक्तम्-वीरस्तं प्रातर्जेष्यति सभायाम् । प्रातर्भूपे वादिसिंह आकारितः प्राह निःस्पृहत्वदम्भेन वयं कस्मात् तत्रागच्छामो निःसङ्गाः ?, राजा चेत् कौतुकी तदा पादचारेणात्रागमिष्यति । राज्ञा कौतुकात् तथैव कृतम् । सांख्यपार्श्वे गोविन्दाचार्य: सभ्यतयाऽऽकारितः, तत्र प्राप, अपरेऽपि वीराचार्यप्रमुखा विदुराः । राजाऽऽह - ' को वक्ताऽत्र ?' श्रीगोविन्दाचार्यः प्राह‘श्रीवीराचार्यः ।' सांख्यः प्राह- 'एष दुग्धगन्धमुखो मया सह किं वदिष्यति ? ।' राजाऽऽह - 'त्वन्मदधत्तूरविभ्रमो दुग्धादेव विलेष्यते । '
इति श्रुत्वा स उर्ध्वहस्तस्थशिराः सुप्त एवोपन्यासमवहीलया चक्रे । तदनु वीरः प्राह-गद्यात् पद्याद् वा वच्मि ?, छन्दाऽलङ्कारावपि कथय । सांख्यः प्राह- 'भो बाल ! गौर्जराडम्बरो मत्पुरो न क्रियते । चेत् ते शक्तिरस्येव तदा मत्तमयूरच्छन्दसा निह्नवालङ्कारेण च वद ।' वीरः - 'गिरां देव्यास्त्वयेव मयाऽऽशातना न क्रियते' इत्युक्त्वा ऊर्ध्वभूय सर्वानुवादपूर्वं प्रत्युपन्यासं चक्रे, सांख्योऽपि तदासनस्थोऽभूत् । श्रीवीरे मत्तमयूरच्छन्दसा
I

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468