Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 432
________________ परिशिष्टः-१ .mmmm ..... ३७ जिनाज्ञा दानम् तत्थ य परिभासेमो वन्दनकम् तत्थ य मइदुब्बलेणं तत्थ आभिग्गहि मिथ्यात्वम् तत्थ उ दो आइल्ला कायोत्सर्गः तत्थायन्नणजाणण जीवकरुणा तमेव सच्चं निस्संकं सम्यक्त्वम् तम्हा उ निम्ममेणं कायोत्सर्गः तम्हा गच्छामो वक्खामो भाषासमितिः तम्हा सइ सामत्थे तय वत्थिन्नं सामायिकम तरिअव्वो अ समुद्रो विवेकः तवं चिमं संजमजोगयं स्वाध्यायः तवनियमनाणरुक्खं परोपकारः तवनियमसीलकलिया यतना तवसंजमजोएसुं वन्दनकम् तवसुसिअमंसरुहिरा तपः तवोगुणपहाणस्स विवेकः तस्स कसाया चत्तारि कायोत्सर्गः तह छक्कायमहव्वय जिनाज्ञा तह पण्हावागरणे सामायिकम् तहारूवस्सं णं भंते गुरुस्तुतिः तहिं पंचिंदिआ जीवा शीलम् ता तं गोअम । प्रत्याख्यानम् ता तुंगो मेरुगिरी चरणपरिणामः तास्सिो वि णिवित्तिं शीलम् ता विच्छिन्नगयणं चरणपरिणामः तिण्णेव य कोडिसया तित्थयरगुणा चरणपरिणामः तित्थयरत्तं वन्दनकम् तिविहाणुवसग्गाणं कायोत्सर्गः तिविहे वि हु सम्मत्ते सम्यक्त्वम् तिहिं ठाणेहिं चरणपरिणामः योगशास्त्र ३/१२९ वृत्ति ९९ ध्यानशतक-४७, ०८ चतुर्थकर्मग्रन्थ-७५ वृत्ति २५ आवश्यकनियुक्ति १४६४ ११९ धर्मरत्नप्रकरण-३४ ३१३ विशेषावश्यकवृत्ति ६१ आवश्यकनियुक्ति-१५५४ १३१ दशवैकालिक- ७/६ ३०७ योगशास्त्र-३/११९ वृत्ति १७१ वन्दनकभाष्ये ८६ पवज्जाविहाणकुलक-१० २९७ दशवैकालिक-८/६२ २१० आवश्यकनियुक्ति-८९ २२८ आवश्यकनियुक्ति-२४५ २३८ आवश्यकनियुक्ति ११९५ वृत्ति १०३ पुष्पमाला-७७ १९७ दशवैकालिक-४/२७ २९९ आवश्यकनियुक्ति-१४५७ ११९ उपदेशमाला-४३१ ०५ मुखवस्त्रिकास्थापनाकुलक-२० ८६ भगवती २/५/२१ २५९ महानिशिथ-६/९८, सम्बोधसप्तति-८१ १९० महानिशिथ-३/११३ १५६ पव्वज्जाविहाणकुलक-२२ ३४० महानिशिथ-६/१११ १९१ ३४० आवश्यकनियुक्ति-२२० १६७ आवश्यकनियुक्ति-११३० ३३९ सम्बोधसित्तरी-१०६ ९५ आवश्यकनियुक्ति-१५४९ १२८ षड्शीतिभाष्य-५, शतकप्रकरणभाष्य-८६ ६३ ठाणांग ३/४/२१० ३३७ दानम्

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468