Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
।। अथ पञ्चमगाथाव्याख्याने प्रबोधदीपिकायां पञ्चमः प्रस्तावः । अथ पञ्चमी गाथा
'संघोवरि बहुमाणो, पुत्थयलिहणं पभावणा तित्थे । 'सड्डाण किच्चमेअं, निच्चं सुगुरूवएसेणं ।।
[सङ्घोपरि बहुमानः, पुस्तकलेखनं प्रभावना तीर्थे । श्राद्धानां कृत्यमेतत्, नित्यं सुगुरूपदेशेन ।।]
[ सङ्घोवरि बहुमाणो ] [३४ -सङ्गोपरि बहुमान: ]
सङ्घः साधु-साध्वी-श्रावक-श्राविकारूपश्चतुर्विधः तस्योपरि बहुमानं हार्दभक्तिः, सा विधेया । सङ्घादन्यत्तत्किमपि वस्तु नास्ति यन्महदुच्यते । यतः
"उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा, व्योमायातौ रविहिमकरौ तौ च यस्यांहिपीठे |
स प्रौढ श्रीर्जिनपरिवृढः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घत्रिभुवनगुरुः कस्य न स्याद् नमस्यः ? ।।”
१. विचारसत्तरीग्रन्थे चतुर्थगाथास्थाने 'संघोवरि बहुमाणो, पुत्थयलिहणंमि पभावणा तित्थे । नवखित्ते धणववणं, समाईयमुभयकालम्मि ।। इति पाठस्तथा अस्याः पञ्चमगाथायाः स्थाने 'परिग्गहमाणाभिग्गह, इक्कारसपडिम-भावणया । सव्वविरई - मणोरह, एमाइ सड्ढकिच्चाई ।। '
श्री महेन्द्रसूरिविरचितायां विचारसप्ततिकायाम् चतुर्थ-पञ्चमगाथास्थाने 'संघोवरि बहुमाणो, धम्मिअ-मित्ती पभावणा तित्थे । नवखित्ते धणववणं, पुत्थयलिहणं विसेसेण ।। " परि xx इक्कारससढपडिम- फासणया । सव्व xx किच्चाई ।।' इति पाठः ।
२. जिणसासांमि राओ, णिच्चं सुगुरूण विणयपरो ।।' इति सम्बोधप्रकरणे ।

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468