Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
पभावणा तित्थे mmm
३४९
भत्तिविहवाणुरूपं अण्णेऽवि य देंति इब्भमाईया ।
सोऊण जिणागमणं निउत्तमणिओइएसुं वा ।।" फलमपि -
"देवाणुअत्ति भत्ती पूया थिरकरण सत्तअणुकंपा । साओदय दाणगुणा पभावणा चेव तित्थस्स ।।" [आवश्यकनियुक्ति-५८०-५८३]
तथा
ततो मासपूर्त्यनन्तरं गच्छासन्नस्थाने आयाति, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति । ततो नृपादीन्निवेद्यते प्रतिपालिततपःक्रमः साधुरिहायातस्ततो विभूत्या तस्योपरि चन्द्रोदयधारणं नान्दीतूर्यास्फालन-सुगन्धवासप्रक्षेपादिरूपया। तत्रेमे गुणा: -
"उब्भावणा पवयणे, सद्धाजणणं तहेव बहुमाणो ।
ओहावणा कुतित्थे, जीअं तह तित्थवृड्ढि अ ।।" [व्यवहारभाष्य-८००
प्रवचनस्योत्प्राबल्येन भ्राजमानं प्रकाशनम् । अन्येषां साधूनां श्रद्धाजननम्, वयमप्येवं कुर्मो येन महती शासनप्रभावना भवति । श्राद्ध-श्राविकाणामन्येषां च शासनोपरि बहुमानः । कुतीर्थानामपभ्राजना तत्रेदृशां महासत्त्वानामभावात् । जीतमेतद्यत्समाप्तप्रतिमानुष्ठानः सत्करणीयः । तीर्थवृद्धिः प्रवचनस्य ह्यतिशयं वीक्ष्य बहवः संसाराद्विरज्यन्ते प्रव्रज्यां च प्रतिपद्यन्ते । श्री व्यवहारभाष्यवृत्तौ ।
नृपादिभिः श्रीसङ्घन चाभिनन्द्यमानः प्रवेश्यते, तस्य बहुमानार्थमन्येषां श्रद्धावृद्ध्यर्थं प्रभावनार्थं च ।
केऽपि कथयिष्यन्ति प्रभावका: श्रीजिनाज्ञाविराधकास्तन्नासम्भाव्यमानमस्ति । तथापि ये केऽपि प्ररूपयन्तः सन्ति ते प्रष्टव्याः, 'क्वाप्यागमादिशास्त्रेषु प्रभावका दुर्गतिगामिनः कैदृष्टाः श्रुता वा ? तत्प्रकाश्यत। नो चेत्, प्ररूपका एव श्रीजिनाज्ञाफलं प्राप्स्यन्तीति
3. भक्तिविभवानुरूपमन्येऽपि च ददाति इभ्यादयः । श्रुत्वा जिनागमनं नियुक्तानियोजितेभ्यो वा ।। 4. देवानुवृत्तिः भक्तिः पूजा स्थिरकरणं सत्वानुकम्पा । सातोदयो दानगुणाः प्रभावना चैव तीर्थस्य ।। 5. उद्धाजना प्रवचने, श्रद्धाजननं तथैव बहुमानम् । अपभ्राजना कुतीर्थे, जीवं तथा तीर्थवृद्धिश्च ।।

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468