Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
[ पभावणा तित्थे ]
[३६-प्रभावना तीर्थे]
अथ पभावणा तित्थेत्ति । प्रकृष्टा भावना [ प्रभावना], भावना स्वार्थसाधनी, प्रभावना तु स्वार्थ-परार्थयोरपि । यदुक्तम् -
“जगति विदितमेतद्भावनारूपधर्मादधिकगुणवतीयं वर्णसंख्यातिगा च । निजमनसि निविष्टा स्वप्रबोधे पटिष्ठा, स्वपरजननिबोधे प्रत्यलान्याप्रयुक्ता ।। "
तित्थं चाउव्वण्णो [तीर्थं चतुर्विधः ] सङ्घः शासनं वा, तस्मिन्महामहकरणश्रीतीर्थयात्राप्रासादप्रतिमाप्रतिष्ठा-श्रीजिनस्नात्रमह - सविस्तर- महाध्वजप्रदान-१७भेदविधिसत्यापन-प्रतिग्रामप्रतिनगर-प्रतिगृह-केवलसम्यक्त्वमोदक-सनाणक-सभाजनमोदक- घृत-गुड-खण्डादि-लम्भनतपस्तपन - तदुद्यापनढौकन- श्रीसङ्घ भक्ति-साधर्मिकवात्सल्य-श्रीगुरुप्रवेशमहादिकरणसर्वजनविज्ञातधर्मकरणीयैस्तीर्थस्य प्रभावना श्राद्धानां युक्तिमती । यतः
“प्रतिवर्षं सहर्षेण निजवित्तानुमानतः । पूजनीयाः सधर्माणो धर्माचार्याश्च धीमता ।।
पुत्रजन्मविवाहादि - मङ्गलानि दिने दिने । परं भाग्यवतां पुंसां श्रीसङ्घार्चादिमङ्गलम् ।।” श्री आवश्यकेऽप्युक्तम्
“वित्ती उ सुवण्णस्स बारस अद्धं च सयसहस्साइं । arasi चिकोडी पीतीदाणं त चक्किस्स ।।
एयं चेव पमाणं णवरं रययं तु सवादिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा ।।
1. वृत्तिस्तु सुवर्णस्य द्वादश अर्द्ध च शतसहस्राणि । तावत्य एव कोट्यः प्रीतिदानं तु चक्रवर्त्तिनाम् ।।
2. एतदेव प्रमाणं नवरं रजतं तु केशवाः ददति । माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि ।।

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468