Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३५० rrrrrrror
wommmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
सम्भाव्यम् ।' यतः सिद्धान्तादावाराधकतया ज्ञापिता: सन्त्यष्टधा । तथा हि -
"पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी अ ।
विज्जा सिद्धो अ कई अटेव पभावगा भणिआ ।।" [प्रवचनसारोद्धार-९३४] वर्तमानकालोचितश्रीआगमज्ञाता धारकश्चतुर्विधश्रीसङ्घरूपतीर्थप्रवर्तकः श्रीसूरिः प्रावचनिक: । व्याख्यानलब्धिवान् सम्यक्ज्ञानप्रकाशनेन भव्यजीवप्रतिबोधको धर्मकथकः । कर्कशतरतमतर्कशास्त्रकुशल: प्रत्यक्षादिप्रमाणकुशलता-परवादिनिर्धीष्टन-राजसभालब्धजयपत्रो वादी, अत्र मल्लवादी दृष्टान्तः । अतीतानागताद्यष्टाङ्गनिमित्तवेत्ता महत्श्रीसङ्घकार्ये निमित्तप्रयुञ्जको नैमित्तिकः, अत्र बहवो वारत्तकादिसम्बन्धाः। पक्षक्षपण-मासक्षपणषाण्मासिकाष्टमासिक-सांवत्सरिकान्तानि विकृष्टतपांसि तेषां बलोत्पन्नसामर्थ्य: प्रभावकस्तपः शक्तिमान्, अत्र विष्णुकुमारादिसम्बन्धः । जाप-होमासनादिमहाकष्टः साधितोऽनेकमन्त्राद्याम्नायैर्विद्यावान्, आर्यखपुटादिसम्बन्धः । अञ्जनचूर्णादृशीकरणसुवर्णसिद्धि-निधिप्रगटीकरण-व्योमोत्पतन-पादलेपादिकाः जानाति, जिनगृहप्रतिमाश्रीसङ्घप्रौढकार्ये प्रकाशयति स सिद्धः, अत्र पादलिप्तसूर्यादिसम्बन्ध: । काव्यकलाकुशलो नानाविधशास्त्रनिष्पादननिपुणस्तद्वलेन राज्ञः प्रतिबोधश्रीसङ्घप्रौढकार्यसंसाधकः कविः, अत्र सिद्धसेनदिवाकरादिसम्बन्धः -
॥अथ श्रीजीवदेवसूरिसम्बन्धः ।। जगत्प्राणः पुरा देवो जगत्प्राणदायकः । स्वयं सदाऽनवस्थान: स्थानमिच्छन् जगत्यसौ ।। वायटाख्यं महास्थानं गुर्जरावनिमण्डनम् । ददौ श्रीभूमिदेवेभ्यो बमभ्य इव मूर्तिभिः ।।(युग्मम्) शालातालकसम्बन्ध-निवेशेन तदा मरुत् । निदधे बह्मशालायां चैत्ये च परमेष्ठिनम् ।। मलयाद्रौ यथा सर्वे चन्दनन्ति महीरूहः । ब्राह्मणा वणिजश्चात्र तथासन् वायटाख्यया ।। अभूज्जाति: स्फुरज्जातिपुष्पसौरभनिर्भरा । सरसालिभिराराध्या तन्नाम्ना सर्वमूर्द्धगा ।।
धर्मदेवः श्रियां धाम श्रेष्ठी तत्रास्ति विश्रुतः । साक्षाद्धर्म इव न्यायार्जितद्रव्यप्रदानतः ।। १. वायुः। २. प्रथमतः षष्टश्लोकस्थाने हस्तप्रतौ 'पुरा वायुदेवः स्वयं सदानवस्थानः स्थानं जगच्छन् गुर्जरावनिमण्डलं
वायटाख्यया प्रसिद्धाऽऽभूवन् । तत्र पुरे वायरजातिमुख्यः श्रेणी जज्ञे ।' 6. प्रावचनिको धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्यावान् सिद्धश्च कविः अष्टौ एव प्रभावका भणिताः ।।

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468