Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
चरणपरिणामो
mmmmmmmm
mmmmmm ३४१
स्नानदोहदो जातः । जातः पुत्रः । स्वामिनो कार्तिकेय इति नाम । वीरश्रीश्च पुत्री । सा रोहीडकपुरस्य क्रौञ्चनृपाय दत्ता । कार्तिकेयश्चतुर्दशवर्षो जातः । अन्यदा वसन्तेऽन्यकुमाराणां मातामहशालेभ्य: प्राभृतागमं दृष्ट्वा मातरं पृष्ट्वा ज्ञातस्वरूपो वैराग्यात्प्रव्रजितोऽनुरागेण पित्रा धार्यमाण-शतशलाकश्वेत-च्छत्रोऽभूत् । सोऽन्यदा गतः किष्किन्धपर्वतम्, तत्र पाण्डूनकनगरे रात्रौ प्रतिमायां स्थितः मेघो वृष्ट: । जलं मुनिशरीरं प्रक्षाल्य महाद्रहे प्रविष्टं सर्वोषधं जातम् । तेण लोगो पहाओ । सव्ववाहीहिं मुञ्चइ । ततो दक्षिणापथे तत्तीर्थजातम्, अन्यदा मुनिः रोहीडकं गतः । क्रौञ्चनृपगृहे भिक्षार्थं प्रविष्टः । तत्र वीरश्रिया भगिन्या गवाक्षस्थया तं दृष्ट्वा भ्रातृस्नेहात्प्ररुन्नम् । राज्ञा रुदन्तीं दृष्ट्वाऽज्ञातपरमार्थेन क्रोधाद्गवाक्षस्थेनैव गृहानिर्गच्छन्मुनिः पृष्टौ शक्त्या हतः । तओ तक्खणामेव सोरिविज्जाए पुव्वसिद्धाए दक्षिणावहे महायरेणं मोरिअखंडिपव्वए नीओ । तत्थ सो समाहिणा मओ दिवंगओ । तस्स पएसस्स सामिगिहमिति संज्ञा जाता । तयाए इच्छेव विज्जाए रओहरणं भाउआओ आणीय पाडियं । वीरश्रीरपि हा भ्रातः ! ते भगिनीपतिना भव्यमातिथेयं कृतमित्यादि व्यलपत् । ततो ज्ञातस्वरूप: क्रौञ्चनृपो हा ! धिग्मामविमृश्यकारिणमित्यादि स्वं निन्दन् प्रव्रजितः । वीरश्रीरपि तपः कृत्वा त्रिवर्षेरुत्तमार्थमाराध्य दिवंगता । क्रौञ्चनृपोऽपि ।
।। इति चरणपरिणामे स्कन्दमुनिसम्बन्धः ।।
[इइ चरणपरिणामो] ।। इति प्रबोधदीपिकायां चतुर्थप्रस्तावः ।।
९. अत्र 'तयाएई चेव विज्जएकारोहणं भाउआई आय उप्पाइआ ।' पाठो दृश्यते परं भ्रष्टोऽयं पाठः सम्बन्धेन
शुद्धीकृतः । सम्पा० । 13. तेन लोकः स्नातः । सर्वव्याधिभिः मुच्यते । 14. ततस्तत्क्षणामेव सौर्यविद्यया पूर्वसिद्ध्या दक्षिणपथे महादरेण मौर्यखण्डपर्वते नीतः । तत्र स समाधिना
मृतः, दिवंगतः । तस्य प्रदेशस्य स्वामिगृहमिति संज्ञा जाता । तदा एतया चैव विद्यया रजोहरणं भ्रात्रोः आनीय पातितम् ।

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468