Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 398
________________ चरणपरिणामो ये चान्तकाले प्रव्रज्यार्थिनो वेषं प्रपूजयन्ति तेषामपि प्रव्रज्याप्रतिपत्तिसाध्यं फलं संभवति । यतः #आलोअणापरिणओ, सम्मं संपट्टिओ गुरुसगासे । अंतरावि कालं करिज्ज आराहओ तह वि ।। तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो । तित्थयत्ति नमंतो सो पावइ निज्जरं विउलं ।। श्री आवश्यके । कल्याणमन्दिरस्तोत्रेऽपि - आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या, ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानम्, किं नाम नो विषविकारमपाकरोति ? ।। अत्र कथा 8 - - 44 'वाससहस्सं पि जई, काऊणं संजमं सुविउलं पि । अंते किलिट्टभावो, न विसुज्झइ कंडरीओ व्व ।। ३३९ [ पुष्पमाला - ३६५ ] [आवश्यकनिर्युक्ति-११३०] [कल्याणमन्दिर-१७] [उपदेशमाला-२५१-२५२] अप्पे विकणं, केइ जहागहियसीलसामन्ना । साहंति निययकज्जं, पुंडरीयमहारिसि व्व जहा ।। " पुण्डरीककण्डरीको पौण्डरिकिण्यां पुरि राजानो 'भ्रातरावभूताम् । अन्यदा कश्चित्सूरि । `तद्धर्मदेशनया प्रतिबुद्धः पुण्डरीकः प्रविव्रजिषुर्लोकानाहूय सहोदरमुवाच - भवन्तं राज्येऽभिषिच्य प्रव्रजामीति । सोऽब्रवीत्, तत्किं मया नरके यातव्यम् ? अलं मे राज्येन, अहमपि प्रव्रजामि । प्रभुराहकृत्यमिदं भवादृशाम्, किन्तु दुःशक्यमिति । तेनोक्तं न किञ्चिद् दुष्करं समर्थानां, २. ‘महापद्मराजपद्मावतीदेव्योरङ्गजातौ ।' ३. 'तद्धर्मेन' हस्त० । ४. 'प्रविव्रजिषुः ' हस्त० नास्ति । 6. आलोचनापरिणतः सम्यक् सम्प्रस्थितो गुरुसकाशे । यद्यन्तरापि कालं कुर्यात् आराधकस्तथाऽपि ।। 7. तीर्थकरगुणाः प्रतिमासु न सन्ति निःसंशयं विजानन् । तीर्थकरः इति नमन् स प्राप्नोति निर्जरां विपुलाम् ।। 8. वर्षसहस्रमपि यतिः कृत्वा संयमं सुविपुलमपि । अन्ते क्लिष्टभावो न विशुध्यति कण्डरीकरिव ।। 9. अल्पेनापि कालेन केचित् यथागृहीतशीलश्रामण्याः । साधयन्ति निजककार्यं पुण्डरीकमहर्षिरिव यथा ।।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468