Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३३८
णं विहरिस्सामि - २, कया णं अहमपच्छिममारणंतित-संलेहणा-झूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि - ३, एवं समसा सवयसा सकायसा जागरमाणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति ।
'मन्नह जिणाण आणं' स्वाध्यायः
श्राद्धानाश्रित्य
“तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, तं जहा- कया णमहमप्पं वा बहुं वा परिग्गहं परिचइस्सामि १, कया णं अहं मुंडे भवेत्ता अगारातो अणगारितं पव्वइस्सामि २, कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि ३, एवं समणसा सवयसा सकायसा जागरमाणे सोवासते महानिज्जरे महापज्जवसाणे भवति । "
इयं भावना ज्ञेया ।
-
भरतस्य भरताधिपत्यभोक्तुर्यत्केवलज्ञानमन्तः पुरमध्ये आदर्शगृह एवोत्पन्नं तद्भावनाया माहात्म्यम् । यन्मरुदेवास्वामिन्या गजारूढाया एव केवलोत्पत्तिस्तत्राऽपि भावनैव ।
3
“कइया संविग्गाणं, गीयत्थाणं गुरूण पयमूले ।
सयणाइसंगरहिओ, पव्वज्जं संपवज्जिस्सं ? |
4
कइया सारणवारण- चोयणपडिचोयणाई सम्ममहं ।
कम्म विमाखलिए, साहूहिं कयं सहिस्सामि ? ।।
5
कइया कालविहाणं, काउं आयंबिलाइतवोकम्मं ।
कयजोगो जुग्गसुयं, अंगोवंगं पढिस्सामि ? ।।" [ चारित्रमनोरथमाला-२,६,१२]
2. त्रिभिः स्थानैः श्रमणोपासको महानिर्जरो महापर्यवसानो भवति, तद्यथा-कदा खलु अहमल्पं वा, बहुं वा परिग्रहं परित्यक्ष्यामि - १, कदा खलु अहं मुण्डो भूत्वा अगाराद् अनगारितां प्रव्रजिष्यामि - २, कदा खलु अहमपश्चिममारणान्तिक-संलेखना - जोषणाजोषितो भक्तपानप्रत्याख्यातः पादोपगतः कालमनवकांक्षन् विहरिष्यामि - ३, एवं स्वमनसा, स्ववचसा, स्वकायेन जागरयन् श्रमणोपासको महानिर्जरो महापर्यवसानो भवति ।
3. कदा संविग्नानां गीतार्थानां गुरूणां पादमूले । स्वजनादिसङ्गरहितः प्रव्रज्यां सम्प्रव्रजिष्यामि ? ।। 4. कदा सारणावारणाचोदनाप्रतिचोदनादि सम्यगहम् । कस्मिन्नपि प्रमादस्खलिते साधुभिः कृतं सहिष्यामि ? ।। 5. कदा कालविधानं कृत्वाऽऽचाम्लादितपः कर्म । कृतयोगो योग्यश्रुतमङ्गोपाङ्गं पठिष्यामि ? ।।

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468