Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
२९४ rommmmmmmmmmm
www..'मन्नह जिणाण आणं' स्वाध्यायः
अन्यत्राऽपि - "जाणिउं जाणिउं जाण जाणेवउं जाणिओ नही ।
जाणिओ पह पमाण जइ हिअडइ उवपसम वसइ ।।" सारत्वादुपशमेयत्वमेव 'दुरूवग'दृष्टान्तेन । यथाहि -
।। अथोपशमे कुम्भकारसम्बन्धः ।। आरियजणवयस्स अंतग्गामे इक्को कुंभकारो, सो कोलालाणं भंडिं भरिऊण पंच्चंतगामं दुरूवगं नामयं गओ। तेहिं अ दुरूवगिच्चेहिं एगं बइल्लं हरिउकामेहिं भणइ
"एगैबइल्लागड्डी पासह तुब्भे वि डझंत खलहाणे । हरणे ज्झामण भाणग घोसणया मल्लजुद्धे अ ।।" निशिथभाष्य-३१८०]
['भो भो पिच्छह इमं अच्छेरं, एगेण बइल्लेण भंडी गच्छति ।' तेण वि] कुंभकारेण भणिअं 'पिच्छह पिच्छह भो इमस्स गामस्स खलहाणाणि डझंति ।' [अतिगया भंडी गाममझे ठिता तस्स तेहिं] दुरूवगब्वेहिं च्छिदं लहिऊण एगो बइल्लो हडो । [विक्कयं गया कुलाला, ते य गामिल्लया जातिता - देह बइल्लं । ते भणंति - 'तुम एक्केण चेव बइल्लेण आगयो । ते पुणो जातिता । जोह ण देंति ताहे सरयकाले सव्वधण्णाणि खलधाणेसु कतानि, ताहे अग्गी दिण्णो । एवं तेण] कुलालेण सत्तवरिसाणि झामिआ
१२. 'कुडगाणं' नि. भा. । १३. 'पञ्चंतगा' नि. भा. । १४. 'दुरुतगव्वेहिं गेहिहिं' नि. भा. । १५. 'एगबतिल्लं भंडिं' नि. भा.
१६. 'सत्तखलहाणे' हस्त० । १७. 'मल्लजुद्धेसु' नि. भा. । 23. ज्ञातुं ज्ञातुं जानीहि, ज्ञापयितुं ज्ञानं नहि । ज्ञातः पन्था प्रमाणं यदि हृदये उपशमो वसति ।। 24. आर्यजनपदस्य अन्तर्ग्रामे एकः कुम्भकारः, स कौलालानां भण्डी भृत्वा प्रत्यन्तग्रामं दुरूपकं नामकं गतः । ___तैः दुरूपकैः एकं बईल्लं हरितुकामैः भणति25. एकबइल्ला गड्डी पश्यत यूयमपि दह्यमान-खलधान्यानि । हरणं दहनं नायक-घोषणा मल्लयुद्धे च ।। 26. [भो ! भो ! पश्यत इदमाश्चर्यमेकेन बइल्लेन भण्डी गच्छति । तेनाऽपि] कुम्भकारेण भणितम् - ‘पश्यत
पश्यत भो ! अस्य ग्रामस्य खलधान्यानि दह्यन्ते ।' [अतिगता भण्डी ग्राममध्ये स्थिता । तस्य तैः] दुरूपकैः छिद्रं लब्ध्वा एको बइल्लो हृतः । [विक्रयं गताः कुलालाः, तैश्च ग्रामेभ्याः याचिताः - ददातु बइल्लम् । ते भणन्ति - 'त्वं एकेनैव बइल्लेनाऽऽगतः । ते पुनः याचिताः । यदा न ददाति तदा शरत्काले सर्वधान्यानि खलधान्येषु कृतानि ततोऽग्निः दत्तः । एवं तेन] कुलालेन सप्तवर्षाणि दग्धानि खलधान्यानि । ततोऽष्टमे वर्षे दुरूपकग्रामिकैः मल्लयुद्धमहोत्सवे वर्तमानः नायको भणितः - 'उद्घोषयत भो ! यस्याऽस्माभिः अपराद्धं तद् क्षामयामः । यद् च गृहीतं तद् दद्मः, मा अस्माकं सस्यानि दहतु ।' [यदा नायकेन उद्घोषितम् । तदा कुम्भकारेण नायको भणितः- 'भो ! इदमुद्घोषय -

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468