Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
धम्मीअजणसंसग्गो mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
ommmmmmmmmmmm ३२७
एवं च जहा कामे निव्वेओ तह कोह-लोह-माण-मायाईणं कुतित्थाणं च समकालं चिअ सव्वभाव-विभावएण गुरुणा सव्वत्थुणा हारगायण पंच वि चोरसयाइं संभरिअ पुव्वजम्मवुत्तं ताइं पडिवन्नसमणलिंगाणि तहा कयं जहा संयमपवन्नाइंति ।।
इति ४ कथास्वरूपं श्रीउत्त० ल० वृत्तौ । एवं धार्मिकाणां श्राद्धानां संसर्गान्मिथ्यादृष्टिनामपि सम्यक्त्वादिश्रीजिनधर्मप्राप्तिः स्यात् । यथा -
।। अथ वरुणश्राद्धस्य कथा ।। चम्पायां कूणिको राजा, हल्लविहल्लौ भ्रातरौ, तौ सेचनकगन्धहस्तिसमारुढौ दिव्यकुण्डल-हार-वस्त्रविभूषितौ दृष्ट्वा कूणिकभार्या पद्यावती नृपं प्रेरयत् । राज्ञा तौ याचितौ, तद्भयात्तौ वैशाल्यां चेटकनृपस्य स्वमातामहस्यान्तिकं गतौ । कूणिकेन दूतप्रेषणेन याचितौ । चेटको नार्पयत् । कूणिको भिन्नमातृकैः कालादिदशभ्रातृभिर्युत: प्राप्तो वैशाल्याम् । तत्रैकैकस्य त्रीणि त्रीणि सहस्राणि गजानामश्वानां रथानांच, पत्तीनां तिस्त्रस्तिस्त्र: कोट्यः । कूणिकस्याप्येवम् । ततश्चेटकोऽपि अष्टादशगणराजयुत आगतः । चेटकस्य अष्टादशगणराज्ञां च सैन्यमानं कूणिकवत् । ततो युद्धं लग्नम् । हल्लविहल्लौ विभंगज्ञानिसेचनकगजारूढौ कूणिकसैन्ये रात्र्यवस्कन्दं दत्वा गजाश्वरथाद्यानयत । एकदा कूणिककारितां मार्गे उपरिच्छन्नखादिराङ्गारखातिकां विभङ्गेन ज्ञात्वा ताभ्यां प्रेरितोऽपि न चलति हस्ती । त्वदर्थं युद्धमारब्धं त्वं चेदृश इति ताभ्यामाक्रुष्टस्तौ दूरे क्षिप्त्वा हस्ती खातिकायां पतित्वा मृत्वाद्यनरके उत्पन्नः । ततो हल्लविहल्लौ देवतया श्रीवीरसमीपे तौ दीक्षां प्रपन्नौ। अनुत्तरविमाने चोत्पन्नौ। चेटकः प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघबाणश्च सः । कूणिकस्य गरुडव्यूहः, चेटकस्य सागरव्यूहः, दशदिनैश्चेटकेनैकैकशरेण दशाऽपि कालादयो हताः । तुर्य नरके उत्पन्नास्ततो विदेहे सेत्स्यन्ति । तज्जनन्यो वीरपार्श्वे प्रव्रजिताः । एकदा दशदिग्विजयार्थमष्टमभक्तेन पूर्वभवसंगतिको कार्तिकश्रेष्ठिभवे शक्रस्य कूणिको मित्रमभूत्, पूरणतापसावस्थायां चमरस्यासौ मित्रं सौधर्मेन्द्रचमरेन्द्रावाराधितौ । चेटकं श्रावकमहं न हन्मीति शक्रेण वज्रकवचोऽभेद्यो दत्तः, चमरेण महाशिलाकण्टक-रथमुशलाभिधौ सङ्ग्रामौ च । यत्र तृणादिनाप्यभिहतस्य गजाश्वादिमहाशिलाकण्टकेनेवाहतस्य वेदना स्यात्, स सङ्ग्रामोऽपि तथा, यत्र रथोऽनश्वोऽसारथिरनारोहक एव मुशलेन युक्तः परिधावन् कल्पान्त इव जनक्षयं करोति स तथा,
२. श्रीउत्तराध्ययनस्य वृत्तिषट्कं दृष्टमस्माभिः परं न दृष्टान्यक्षराण्यमूनि । - संपा० । 12. एवं च यथा कामे निर्वेदस्तथा क्रोध-लोभ-मान-मायादिनां कुतीर्थानां च समकालमेव सर्वभावविभावनेन
गुरुणा सर्वस्थम्ना गायनं पञ्चापि चौरशतानि सम्भार्य पूर्वजन्मवृत्तं तानि प्रतिपन्नश्रमणलिङ्गानि तथा कृतं यथा संयमप्रपन्नानीति ।

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468