Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
धम्मीअजणसंसग्गो
गिoिहत्ता संगामेइ । तए णं से वरुणेणं झुज्जं करिन्ते पहण गाढप्पहारीकए, अत्थामे अबले जाव संगामाओ निक्खमइ । एगन्तमवक्कमइ । दब्भसंथारगं संथरइ, पुरच्छाभिमुहे संपलियंकनिसणे करयलजाव वयासीअरिहंताणं भगवंताणं जाव सिद्धिगइ-नामधेयं ठाणं संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव सव्वं वोसिरिअ आलोइअ पडिक्कन्ते उद्धरिअ भावसल्ले कालगए ।
३२९
।। इति वरुणश्राद्धस्य कथा ।।
यथा वरुणधार्मिकश्राद्धसंसर्गेण तन्मित्रस्य सुधर्मप्राप्तिः ।। [इइ धम्मिअजणसंसग्गो]
16
तए णं वरुणस्स पिअबालवयंसए एगे जाव तत्थागच्छइ, जाव वयासी, जाई मम पिअबालवयंसस्स वरुणस्स सीलाइं जाव पच्चक्खाणपोसहोववासाई ताई ममं पि भवन्तु ति कट्टु समाहीए कालगए, सुकुले पच्चाया विदेहे सिज्झिस्सइ । वरुणे नागनत्तुए सोहम्मे कप्पे अरुणाभविमाणे चउपलिओवमाऊदेवे उaaण्णे । महाविदेहे सिज्झिस्सइ । तए णं वरुणं कालगयं जाणित्ता, अहासण्णिहिएहिं वाणमन्तरदेवेहिं दिव्वसुरभि - गन्धोदकवासे जाव दिव्वे निनाए कए । तओ तं दिव्वं देवट्ठि पासित्ता बहुजणो अन्नमन्नस्स एवमाइक्खइ । जं संगामे मया देवलोए उववज्जन्ति । भगवती ७ शतक उद्देश ९ ।
-
-
16. ततो वरुणस्य प्रियबालवयस्यः एको यावत् तत्रागच्छति यावदवादीत् यानि मम प्रियबालवयस्यस्य वरुणस्य शीलानि यावत् प्रत्याख्यानपौषधोपवासास्तानि ममाऽपि भवन्तु, इति कृत्वा समाधिना कालगतः । सुकुले प्रत्याख्यातो विदेहे सेत्स्यति । वरुणो नागनप्तृकः सौधर्मे कल्पेऽरुणाभविमाने चतुः पल्योपमायुः देव: उत्पन्नः । महाविदेहे सेत्स्यति । ततो वरुणं कालगतं ज्ञात्वा यथासन्निहितैः वाणमन्तरदेवैः दिव्यसुरभिगन्धोदकवासांसि यावत् दिव्यो निनादः कृतः । ततस्तां दिव्यां देवद्धिं दृष्ट्वा बहुजनोऽन्योन्यस्य एवमाचक्षते । यद् सङ्ग्रामे मृता देवलोके उपपद्यन्ते ।

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468