Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 387
________________ ३२८ .mmmmmmmmmmm NNNNNNNNNN ~~ 'मन्नह जिणाण आणं' स्वाध्यायः 13 14 "महासिलाकण्टए णं भन्ते ! संगामे कइ जणसयसाहस्सीओ हयाओ?" गोयमा ! चउरासीइं जणसयसाहस्सीओ हयाओ, भन्ते ! [मणुया निस्सीला निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा रुट्ठा परिकुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया ?] कहिं उववण्णा ? गोयमा ! उसण्णं नरयतिरिक्खजोणिएसु उववण्णा ।। रहमुसले णं संगामे कइ जणसयसाहस्सीओ हयाओ ? गोयमा ! छण्णउतिं जणसयसाहस्सीओ हयाओ । तेणं भन्ते ! मणुआ कहिं गया ? गोयमा ! तत्थ णं दससाहस्सीओ एगाए मच्छिआए कुच्छिंसि उववण्णा । एगो देवलोए, एगो मणुस्से सुकुले, सेसा नरय-तिरिएसु उववण्णा । बहुजणो भंते ! अन्नमन्नस्स एवमाइक्खइ, जं संगामे मया देवलोए उववज्जन्ति । से कहमेअं भन्ते ? गोयमा ! जं बहुजणो एवमाइक्खइ तं मिच्छा, अहं पुण एवमाइक्खामि । जहा वेसालीए नयरीए वरुणे नामं नागनत्तूए अड्डे जाव समणोवासए, [अभिगयजीवाजीवे जाव समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थपडिग्गहकंबल-पायपुंछणेणं पीढ-फलग-सेज्जा-संथारएणं ओसहभेसज्जेणं पडिलाभेमाणे] छटुं-छट्टेणं अणिखित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरइ । अण्णया रायाभिओगेणं रहमुसले संगामे आणत्ते समाणे वरुणे छटुभत्तिए अट्ठमभत्तं बढ़ेत्ता, हयगयरह जाव संणढे संगामंमि आगच्छइ । कप्पइ मे पुदि जे पडिहणइ से पडिहणित्तये, नो सेसे, एवं अभिग्गहं अभि13. महाशिलाकण्टके भदन्त । सडग्रामे कति जनशतसाहस्रयो हताः ? गौतम ! चतुरशीतिः जनशतसाहस्रयो हताः । भदन्त ! [मनुजा निश्शीलाः, निर्गुणाः, निर्मर्यादाः, निष्प्रत्याख्यानपौषधोपवासाः, रुष्टाः, परिकुपिताः, समरहताः, अनुपशान्ताः, कालमासे कालं कृत्वा कुत्र गताः ?] कुत्रोपपन्ना : ? गौतम ! अवसन्नं नरक तिर्यग्योनिकेषूपपन्नाः । 14. रथमुसले भदन्त ! सङ्ग्रामे कति जनशतसाहस्रयो हताः ? गौतम ! षण्णवतिः जनशतसाहस्रयो हताः । ते भदन्त ! मनुजा कुत्र गताः ? गौतम ! तत्र दशसाहस्रय एकस्या मत्स्याः कुक्षौ उपपन्ना; । एको देवलोके, एको मनुष्ये सुकुले, शेषा नरक-तिर्यग्सु उपपन्नाः । बहुजनो भदन्त ! अन्योन्यस्य एवमाचक्षते, यद् सङ्ग्रामे मृता देवलोके उपपद्यन्ते । तत् कथमेतत् भदन्त ! ? गौतम ! यद् बहुजनः एवमाचक्षते तद् मिथ्या । अहं पुनः एवमाचक्षे, यथा - वैशाल्यां नगर्यां वरुणो नाम नागनप्तृक आढ्यो यावत् श्रमणोपासकः [अभिगतजीवाजीवो यावत् श्रमणान् निर्ग्रन्थान् प्रासुक-एषणीयेनाशन-पान-खाद्य-स्वाद्येन वस्त्र-पतद्ग्रहकम्बल-पादप्रोञ्छनेन पीठ-फलक-शय्या-संस्तारकेण औषध-भैषज्येन प्रतिलाभयन् षष्ठ-षष्ठेणानिक्षिप्तेन तपःकर्मणाऽऽत्मानं भावयन् विहरति । 15. अन्यदा राजाभियोगेन रथमुसले सङ्ग्रामेऽऽज्ञप्तः सन् षष्ठभक्त्याऽष्टमभक्तमनुवर्तते, हय-गज-रथ-यावत् सन्नाहः सङ्ग्रामेऽऽगच्छति । कल्पते मम पूर्वं यः प्रहन्ति तं प्रतिहन्तुं न शेषानेवमभिग्रहमभिगृह्णाति, सङ्ग्रामयति । ततः स वरुणेन युद्धं कृते सति प्रहतो गाढप्रहारीकया । अस्थामः, अबलो यावत् सङ्ग्रामात् निष्क्रामति । दर्भसंस्तारकं संस्तृणोति । पूर्वाभिमुखः सपर्यंकनिषण्णः करतल-यावत् अवादीत् - नमोऽस्तु अर्हद्भ्यो भगवद्भ्यो यावत् सिद्धिगतिनामधेयं स्थानं सम्प्राप्तेभ्यः, नमोऽस्तु श्रमणाय भगवते महावीराय यावत् सर्वं व्युत्सृष्टालोचित-प्रतिक्रान्तरुद्धरितो भावशल्य: कालगतः ।

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468