Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 381
________________ ३२२ 'मन्नह जिणाण आणं' स्वाध्यायः चन्दकित्तीणा दिण्णा, तओ अभयमइं परिणेउं ठिअस्स कुरुदत्तस्य लोगेण गन्तूण कहिअं- 'महाराय ! तूणीमन्तगिरिपासे वग्घेण सव्वो देसो उद्दविउत्ति । तओ कुरुदत्तेण सव्वबलेण गन्तूण तत्थ गिरिंमि वग्घो ओ । सो वि गुहा पविसिउं ठिओ । जया कहवि मारेउं न तीरिओ तया गुहामज्झे तणकट्ठाई छुहिअ दो । मओ सन्तो चन्दपुरीए भरहबंभणस्स विस्सदेवीए भज्जा पुत्तो कविलो नाम जाओ । तस्स भज्जा कविला नाम । 36 इँओ अ कुरुदत्तो बहूणि वासाणि अभयमईए सह भोगे भुचा तओ चन्दपुरीए हत्थिणपुरं गओ । तत्थ अभयमईए पण्डुदत्तो पत्तो जाओ । अन्नया हत्थिणाउरसमीवे धरणिभूसणपव्वए अमिआसवाए आयरिओ सत्तसयमुणिपरिवारो आगओ । तप्पासे कुरुदत्तेण धम्मं सोऊण पुव्वभवा पुच्छिआ । तेण उवरिवरो सप्पो नागकुमारो कुरुदत्तो चत्तारि वि भवा कहिआ । तओ अभयमईए वि भयवं अप्पणो पुव्वभवो पुच्छिओ । तओ भगवया भणिअं । पुव्वभवे चन्दपुरीए इक्को वाहो साउलिओ गरुलवेग्गो नाम तस्स भज्जा तुमं गोमई नाम । अन्ना तत्थ समाहिगुत्ता आयरिया आगया । तप्पासे तुमं पाणिवह महु-मज्ज- मंसाइविरइवयं घेत्तुं गया । पुणो तुज्झ भत्तारेण अडवीए पासेण बहु त्तित्तिरा बद्धा । ते तुमे दयाए मुक्का । तओ तेण क्षूरिअ [ ? ] घराओ धाडिआ सन्ती अणसणेण मया चन्दलेहाए अभयमइ त्ति धूआ जाया । तओ सव्वसत्ताणं अभयं देमि त्ति डोह रण्णा सविस सव्वसत्ताऽभयदाणेण पूरीए । गुणं अभयमइ त्ति नामं कयं । तं सोउं विरत्ता सुव्वयारिया अन्तिए निक्खन्ता । कुरुदत्तो वि पुत्तस्स रज्जं दाउं अमिआसवमुणिसगासे निक्खन्तो । 37 अन्नया विहरन्तो चन्दपुरीविसए गओ । तत्थ कविलबंभणखित्तमसाणे पडिमाए ठिओ । तओ कविलो पुव्वदिसा छेत्ते भत्तं मज्झ आणेज्जाहि त्ति भज्जं भणिउं वाहओ गओ । तत्थ भत्ताभावे मुणिं पडिमाए ठिअं 36. इतश्च कुरुदत्तो बहूनि वर्षाणि अभयमत्या सह भोगान् भुक्त्वा ततश्चन्द्रपुर्याः हस्तिनापुरं गतः । तत्राभयमत्या पण्डुदत्तः पुत्रो जातः । अन्यदा हस्तिनापुरसमीपे धरणिभूषणपर्वतेऽमृताश्रव आचार्यः सप्तशतमुनिपरिवारः आगतः । तत्पार्श्वे कुरुदत्तेण धर्मं श्रुत्वा पूर्वभवाः पृष्टाः । तेन उपरिवरः, सर्पः, नागकुमारः, कुरुदत्तश्चत्वारोऽपि भवाः कथिताः । ततोऽभयमत्यापि भगवन्तमात्मानः पूर्वभवः पृष्टः । ततो भगवता भणितम् 'पूर्वभवे चन्द्रपूर्यामेको व्याधः साकुलितो गरुलवेगो नाम, तस्य भार्या त्वं गोमतिः नामा । अन्यदा तत्र समाधिगुप्ता आचार्या आगताः । तत्पार्श्वे त्वं प्राणिवध- मधु-मद्य- मांसादिविरतिव्रतं गृहीत्वा गता । पुनस्तव भर्तारेणाटव्यां पाशेन बहवस्तित्तिरा बद्धाः । ते त्वया दयया मुक्ताः । ततस्तेन व्याप्त [?] गृहात् निस्सारिता सत्यनशनेन मृता, चन्द्रलेखाया अभयमतिः इति पुत्री जाता । ततः सर्वसत्वेभ्योऽभयं ददामीति दोहदः राज्ञा स्वविषये सर्वसत्त्वाऽभयदानेन पूरितः । गौणमभयमतिरिति नाम कृतम् ।' तद् श्रुत्वा विरक्ता सुव्रतार्यान्तिके निष्क्रान्ता । कुरुदत्तोऽपि पुत्राय राज्यं दत्त्वाऽमृताश्रवमुनिसकाशे निष्क्रान्तः । 37. अन्यदा विहरन् चन्द्रपुरीविषये गतः । तत्र कपिल ब्राह्मणक्षेत्रस्मशाने प्रतिमया स्थितः । ततः कपिलः पूर्वदिशि क्षेत्रे भक्तं ममानयेति भार्यां भणित्वा वाहको गतः । तत्र भक्ताभावे मुनिं प्रतिमया स्थितं भणितः - मम भार्यायां भक्तं गृहीत्वाऽऽगच्छन्त्यां पृच्छमानायां भणिष्यसि । यथा ब्राह्मणोऽन्यक्षेत्रं गतः, तत्र भक्तमानयेति कथयित्वा गतः । कपिला मध्याह्ने भक्तं गृहीत्वाऽऽगता, ब्राह्मणं क्षेत्रेऽपश्यन्ती मुनिं पृच्छति यथा - 'भगवन् ! मम ब्राह्मणः कुत्र गतः ?' मुनिः मौनेन स्थितः । कपिलाऽपि भर्तारमपश्यन्ती भक्तं -

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468