Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
जीवकरुणा mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
mmmmmmmmmmmmm ३१९
25
"मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद्दयाहीनतया तु भग्नः ।
देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ।।" पडिवन्नपढमाणुव्वयस्सेमा जयणा -
"परिसुद्धजलग्गहणं, दारुय-धन्नाइयाण य तहेव ।
गहियाण वि परिभोगो, विहिणा तसरक्खणट्ठाए ।।"
जहाविहिवत्थगलियतसरहियनीरगहणं, दारुधन्नाईणं अनीलअजिन्नाणं अकीडविसुद्धाणं गहणं कायव्वं। जओ -
"जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्बुड्डिकरी जयणा एगंतसुहावहा जयणा ।। जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ।। रागद्दोसविउत्तो, जोगो असढस्स होइ जयणाउ ।
रागद्दोसाणुगओ, जो जोगो सो अजयणाउ ।।" भङ्गो एवम् -
"जीववहं इच्छंतो, जइ बंधाई समायरइ को वा । जीववहे अवहे वा, तइया भंगो भवे नियमा ।। वहभावाभावे वि हु, कोहाईहिं जयाउ बंधाई ।
कुणमाणो जीववहं, करेइ तइया वि भंगो अ ।।" 23. परिशुद्धजलग्रहणं दारु-धान्यादीनां च तथैव । गृहीतानामपि परिभोगो विधिना त्रसरक्षणार्थम् ।। 24. यथाविधिवस्त्रगलितत्रसरहितनीरग्रहणम्, दारुधान्यादीनामनीलाजीर्णानाम्, अकीटविशुद्धानां ग्रहणं कर्तव्यम् । यतः 25. यतना तु धर्मजननी, यतना धर्मस्य पालनी चैव । तद्वृद्धिकरी यतना, एकान्तसुखावहा यतना ।। 26. यतनायां वर्तमानो जीव: सम्यक्त्वज्ञानचरणानाम् । श्रद्धाबोधासेवनभावेनाराधको भणितः ।। 27. रागद्वेषवियक्तो योगोऽशठस्य भवति यतना । रागद्वेषानगतो यो योगः साऽयतना ।। 28. जीववधमिच्छन् यदि बन्धादि समाचरति कोऽपि । जीववधेऽवधे वा तदा भङ्गो भवेत् नियमात् ।। 29. वधभावाभावेऽपि हु क्रोधादिभिः यतेत बन्धादि । कुर्वन् जीववधं करोति तदाऽपि भङ्गश्च ।।

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468