Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 345
________________ २८६ mmmmmmmmmmm .....'मन्नह जिणाण आणं' स्वाध्यायः 'अस्मद्देशे इयं रीतिः नास्ति, भवदेशे चेदियं रीतिः वर्त्तते तर्हि वयं निमन्त्रणीयाः, विलोक्यते मालवीयानां रीतिः । ततः सारङ्गनृपः समग्रगुर्जरजनयुतो निमन्त्रितोऽपूर्वविधिना भक्त्या च भोजितः साभ्रमतीनदीतीरे, भोजनान्तरं प्राभृतावसरे कर्पूरार्थं राजा करद्वययोजनं कारितः । तदवसरे ५४ [चतुर्पञ्चाशत्-] धडीसुवर्णदानं मार्गणानाम् [दत्तम्] । तेन च श्री शत्रुञ्जयगिरनारतीर्थयोरेकैव स्वर्णरूप्यमया ध्वजा दत्ता ३३ (त्रयत्रिंशत्) लक्षरूप्यटङ्कमया । श्रीआभूकस्य यात्रायां ७०० [सप्तशत-] देवालयाः, १५१० [एकसहस्रपञ्च-शतदशोत्तरजिन] बिम्बानि, ७४००० [चतुर्सप्ततिसहस्राणि] शकटानि, ५००० [पञ्चसहस्रा: अश्वाः, ४२००० [द्विचत्वारिंशत् सहस्राः] उष्ट्राः, २२९० [द्विसहस्रद्विशतनवत्युत्तराणि] सुखासनानि, ९९ [नवनवति-]श्रीकर्यः, ७ [सप्त-]प्रपाः, ४२ [द्विचत्वारिंशत्-] जलवाहिबलिवर्दाः, ३० [त्रिंशत्-] जलवाहिमहिषाः, १३ [त्रयोदश-]जलपट्टाः, १०० [शतानि] रन्धनकटाहकानि, १०० [शताः] कान्दविकाः, १०० [शताः] सूपकाराः, २२० [द्विशतोत्तरविंशत्यः] मालाकाराः, १०० [शताः] ताम्बूलिकाः, १३६ [एकशतषट्त्रिंशतानि] हट्टानि, १४ [चतुर्दशः] लोहकाराः, १६ [षोडश]सूत्रधाराः, १०५२ [एकशतद्विपञ्चा- शत्-] भारवाहकाः, १० [दश-]चर्मकराः, १० [दश-] अन्त्यजाः, ३६ [षट्त्रिंशत्-] सूरयः, १२ [द्वादश-]कोटिसुवर्णव्ययः । श्रीकुमारपालेन १८ [अष्टादश-]सहस्रसङ्घपतियुतेन श्रीशत्रुञ्जययात्रायां मालाऽवसरे प्रथमं टङ्ककानां चतुर्लक्षैर्माला मार्गणम्, तत उदयनमन्त्रिणा ८ [अष्ट-] लक्षा, एवं तावद्यावत्कोटी, तत: सा. हंसासुतझगडकेन सपादकोट्या गृहीतेन्द्रमाला । एवं रैवते, देवपत्तने श्रीचन्द्रप्रभचैत्ये च रत्नत्रयं मुक्तम् । श्रीविक्रमादित्ययात्रायां १४ [चतुर्दश-]मुकुटबद्धनृपाः, ७० [सप्तति-] लक्षाः श्राद्धकुटुम्बाः श्रीसिद्धसेनदिवाकराद्याः ५ [पञ्च-]सहस्रसूरयः, १६९ [एकशतैकोनसप्ततिः] सौवर्णदेवालयाः, एककोटिदशलक्षनवसहस्राः शकटाः, १८ [अष्टादश-] लक्षास्तुरङ्गाः, ७६ [षट्सप्तति-]शतानि हस्तिवराः, [एवं करभवृषभादीनां मानं ज्ञेयम् ] । १०. 'भवद्देशे ईयं रीतिर्न वर्त्तते । राज्ञोक्तमस्मद्देशे चेदियं रीतिर्नास्ति' हस्त० । ११. ५१० अश्वाः' हस्त० ।

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468